SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टीका सू० २९ अष्टमं प्राभृतम् यादिगताः आलापकाः हेमन्तादावपि भणितव्याः-यथासमये दश आलापका स्तथैव हेमन्ते -शीतकाले, ग्रीष्मे-ग्रीष्मकाले-उष्णकाले, एवं प्रत्येकस्मिन् समयादि गता दश आलापका भणितव्याः-संयोज्य वक्तव्याः, अयनगतमालापकं तु स्वयमेव कथयति-'ता जया णं जंबुद्दीवे दीवे दाहिणड़े पढमे अयणे पडिवज्जइ तया णं उत्तरड़े वि पढमे अयणे पडिवज्जइ, जया णं उत्तरड्डे पढमे अयणे पडिवज्जइ तयाणं दाहिणडे वि पढमे अयणे पडिवजइ' तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्द्ध प्रथमम् अयनं प्रतिव्रजति तदा खलु उत्तराऽपि प्रथममयनं प्रतिव्रजति, यदा खलु उत्तरार्द्ध प्रथममयनं प्रतिव्रजति तदा खलु दक्षिणार्द्धऽपि प्रथममयनं प्रतिव्रजति ॥-तावत्-तत्र खलु जम्बूद्वीपे द्वीपे यदा-यस्मिन् समये दक्षिणार्दै -दक्षिणविभागार्द्ध प्रथममयन-याम्यायनं-दक्षिणायनं प्रतिव्रजति-प्रतिपद्यते, तदा-तस्मिन्नेव समये उत्तरार्द्धऽपि-उत्तरविभागा?ऽपि प्रथममयनं प्रतिपद्यते युगपदेव विभागद्वये प्रथमस्यायनस्य प्रवृत्तिरित्यर्थः । एवमेव यदोत्तरार्द्ध प्रथममयनं प्रतिपद्यते तदैव दक्षिहेमंतादि काल विषय में भी कह लेवें । जिस प्रकार समय में दश आलापक कहे तदनुसार हेमन्त माने शीतकाल संबंधी एवं ग्रीष्म माने उष्णकाल विषय प्रत्येक के विषय में समय में कहे अनुसार दस आलापक कह कर समज लेवें। अयन विषयक आलापक स्वयं ही कहते हैं- (ता जया णं जंबुद्दीवे दीवे दाहिणड़े पढमे अयणे पडिवजइ, तया णं उत्तरड़े वि पढमे अयणे पडिवज्जइ) जम्बूद्वीप में जिस समय दक्षिण दिग्विभागाध में प्रथम अयन माने दक्षिणायन होता है, उसी समय उत्तरार्ध में भी माने उत्तर विभागार्ध भाग में भी प्रथम अयन होता है। अर्थात् दक्षिणार्ध एवं उत्तरार्ध दोनों विभाग में प्रथम अयन माने दक्षिणायन प्रवृत्त होता है। ऐसा ही जब उत्तरार्ध में दक्षिणायन होता है उसी समय दक्षिणार्ध में भी प्रथन अथन माने दक्षिणायन प्रवर्तमान होता है माने जिस प्रकार दक्षिणा સમયાદિના આલાપ હેમંતાદિકાળ વિષયમાં પણ કહી લેવા. એટલે જેવી રીતે સમયના સંબંધમાં દસ આલાપકે કહ્યા એજ પ્રમાણે હેમંત એટલે કે શીતકાળ સંબંધી અને ગ્રીષ્મકાળ સંબંધી દરેકના સંબંધમાં સમયમાં કહ્યા પ્રમાણેના દસદશ આલાપકો કહીને सभ सेवा. भयनना समधनी २ ५ २वय ४९ छे. (ता जया णं जंबुद्दीवे दीवे दाहिणढे पढमे अयगे पडिवजइ, तया णं उत्तरडूढे वि पढमे अयणे पडिवज्जइ, जया णं उत्तरड्ढे पढमे अयणे पडिवज्जइ तयाणं दाहिणडढे पढमे अयणे पडिवज्जइ) न्यारे भूद्वीपमा दक्षिणદિગ્વિભાગના અર્થમાં પ્રથમ અયન એટલે કે દક્ષિણાયન હોય છે એજ વખતે ઉત્તરાર્ધમાં પણ એટલે કે ઉત્તરદિગ્વિભાગાર્ધમાં પણ પ્રથમ અયન હોય છે. એટલે કે દક્ષિણાર્ધ અને ઉત્તરાર્ધ બન્ને વિભાગમાં પ્રથમ અયન એટલે દક્ષિણાયન પ્રવર્તિત થાય છે, એ જ પ્રમાણે જ્યારે ઉત્તરાર્ધમાં દક્ષિણાયન હોય છે, એ જ વખતે દક્ષિણાર્ધમાં પણ પ્રથમ અયન એટલે કે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy