SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ५९४ सूर्यप्रज्ञप्तिसूत्रे 'ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयम्स पुरथिमेणं वासाणं पढमा आवलिया पडिवज्जइ तया णं पच्चत्थिमेणं पढमा आवलिया पडिवजइ' तावद् यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु वर्षाणां प्रथमा आवलिका प्रतिव्रजति तदा खलु पश्चिमायां खलु प्रथमा आवलिका प्रतिव्रजति ॥ 'तया णं जंबुद्दीवे दीवे मदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयसि वासाणं पढमा आवलिया पडिवन्ना भवइ' तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु अनन्तरपश्चात्कृतकालसमये वर्षाणां प्रथमा आवलिका प्रतिपन्ना भवति ।-अत्र प्रतिपन्ना भवति-परिपूर्णा भवतीत्यन्यत् सर्व मूलसूत्रे व्याख्यातमेव । छायात एवैतेपामर्थाः सुस्पष्टाश्च सन्ति । एवं प्राणापानादिका अपि आलापका भणितव्याः ॥ 'जहा वासाणं एवं हेमंताणं' इत्यादि, यथा-येन प्रकारेणपूर्वोदितप्रकारेण आलापकेन-आलापकवत् वर्षाणां-वर्षाकालवत्, एते-अनन्तरोदिताः समजंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमा आवलिया पडि वज्जइ, तया णं पच्चत्थिमे णं पढमा आवलिया पडिवज्जइ) जब जम्बूद्वीप में मंदर पर्वत की पूर्व दिशा में वर्षाकाल की पहली आवलिका होती है तब पश्चिम दिशा में भी पहली आवलिका होती है । (तया गं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरड़े दाहिणे णं अणंतरपच्छाकडकालसमयंसि वासाणं पढमा आवलिया पडिवण्णा भवइ) जम्बूद्वीप नाम के द्वीप में मन्दर पर्वत की उत्तर दक्षिण दिशा में अनन्तर पश्चात्कृत काल समय में वर्षाकाल की प्रथम आवलिका प्रतिपन्न होती है माने परिपूर्ण होती है। मूलसूत्र में सर्व व्याख्यात है सो छाया से ही अर्थ सुस्पष्ट हो जाता है अतः विशेष व्यख्या नहीं की गई है। इसी प्रकार प्राण अपानादि का आलापक कह लेवें । (जहा वासा णं एवं हेमंताणं) जिस प्रकार पूर्वोक्त प्रकार के आलापक से वर्षाकाल का कथन कहा उसी प्रकार ये वर्षाकाल कथनानुसार अनन्तर कथित समयादिगत आलापक हीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं वासाणं पढमा आवलिया पडिवज्जइ, तया of पच्चत्थिमेणं पढमा आवलिया पडिवज्जइ) यारे दीपभा म२ ५ तनी पूर्व दिशामा પહેલી આવલિકા હોય છે, ત્યારે પશ્ચિમ દિશામાં પણ પહેલી આવલિકા હોય છે. (तया णं जंबुद्दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि वासाणं पढमा आबलिया पडिवण्णा भवइ) यूदीय नाभना द्वीपम मह२५ तनी उत्त२६क्षिा हिशाम અનંતર પશ્ચાત્ કૃતકાલ સમયમાં વર્ષાકાળની પહેલી આવલિકા પ્રતિપન્ન થાય છે અર્થાત્ પરિપૂર્ણ થાય છે, મૂલ સૂત્રમાં સમ્યક્ પ્રકારથી વ્યાખ્યાત થયેલ છે જેથી છાયા માત્રથી અર્થ સ્પષ્ટ થઈ જાય છે તેથી વિશેષ વ્યાખ્યા કરેલ નથી. આજ પ્રમાણે આનપ્રાણ વિગેરેના माता ही सेवा. (जहा वासाणं एवं हेमंताण) २ प्रमाणे पूरित ८५ माथी વષકાળ સંબધી કથન કરેલ છે, એ જ પ્રમાણે અર્થાત વષકાળના કથનાનુસાર તે પછી કહેલ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy