SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५९६ सूर्यप्रज्ञप्तिसूत्रे णाऽपि प्रथमस्यायनस्य प्रवृत्तिः, यथा दक्षिणार्द्ध तथैवोत्तराद्देऽपीति ॥ 'जया णं उत्तरडे पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जइ' यदा खलु उत्तरार्द्ध प्रथममयनं प्रतिपद्यते तदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च खलु अनन्तरपुरस्कृतकालसमये प्रथममयनं प्रतिपद्यते ॥-प्रथममयनं-दक्षिणायनम् । अन्यत्सर्व छाययैव स्पष्टम् ॥ 'ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडिवज्जइ' तयाणं पच्चत्थिमेण वि पढमे अयणे पडिवज्जइ' तावद् यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु प्रथममयनं प्रतिव्रजति तदा खलु पश्चिमायां खल्वपि प्रथममयनं प्रतिव्रजति ॥-तावदिति प्राग्वद् यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि दक्षिणायनं भवति तदैव खलु पश्चिमायामपि दिशि दक्षिणायनं भवति, नत्वनयोः किमपि अन्तरं पततीत्यर्थः ॥ 'जया णं पञ्चत्थिमेणं पढमे अयणे पडिवज्जइ तया णं जंबुद्दी वे दीवे भंदरस्स पव्वयस्स उत्तरदाहिणेणं अणंमें उसी प्रकार उत्तरार्ध में भी होता है यही भाव है । (जया णं उत्तरड़े पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जइ) जब उत्तरार्ध में प्रथम अयन होता है तब जम्बूद्वीप में मंदर पर्वत की पूर्व पश्चिम दिशा में अनन्तर पुरस्कृत काल समय में प्रथम अयन माने दक्षिणायन प्राप्त होता है। छाया से ही अर्थ स्पष्ट है अतः विशेष व्याख्या नहीं कही है । (ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडिवज्जइ, तया णं पच्चस्थिमेण वि पढमे अयणे पडिवज्जइ) जब जम्बूद्वीप नामक द्वीप में मंदर पर्वत की पूर्व दिशा में दक्षिणायन होता है उसी समय मंदर पर्वत की पश्चिम दिशा में भी दक्षिणायन होता है। इन दोनों में कोई अंतर होता नहीं है। (जया णं पच्चस्थिमेणं पढमे अयणे पडिवज्जइ तथा णं जवुद्दीवे दीवे मंदरस्स દક્ષિણાયન હેય છે, અર્થાત્ જે પ્રમાણે દક્ષિણાયનમાં થાય છે એ જ પ્રમાણે ઉત્તરાર્ધમાં પણ थाय छ तभ मा सभो . (जया णं उत्तरड्ढे पढमे अयणे पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमे णं अणंतरपुरक्खडसमयंसि पढमे अयणे पडिवज्जइ) જ્યારે ઉત્તરાર્ધમાં પ્રથમ અયન હોય છે ત્યારે જંબુદ્વીપમાં મંદરપર્વતની પૂર્વ પશ્ચિમ દિશામાં અનન્તર પુરસ્કૃત કાળ સમયમાં પહેલું અયન એટલે કે દક્ષિણાયન પ્રાપ્ત થાય छ. छायाथी । म २५ट बाथी विशेष असे ४२८ नथी. (ता जया णं जंबुद्दीवे दीवे भंदरस्स पव्वयस्त पुरथिमेगं पढमे अयने पडिबज्जइ, तया णं पच्चत्थिमेण वि पढमे अयणे पडिवज्जइ) न्यारे भूदी नामन द्वीपमा मह२५ तनी पूर्व शाम दक्षिणायन हाय છે, ત્યારે મંદર પર્વતની પશ્ચિમ દિશામાં પણ દક્ષિણાયન હોય છે. આ બન્નેમાં કંઈ અંતર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy