SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टोका सू० २९ अष्टमं प्राभृतम् रात्रि भवति, ॥ ‘एवं भाणियव्वं' एवं भणितव्यम् ॥ एवं-पूर्वोदितप्रकारं भणितव्यं-विभावनीयम्, दक्षिणोत्तरविभागाऽपि एवमेव ज्ञेयमिति । सम्प्रति समयनिरूपणमाह-'ताजया णं जंबुद्दीवे दीवे दाहिगड़े वासाणं पढमे समए पडिवज्जइ तया णं उत्तरडूढे वि वासाणं पढमे समए पडिवज्जइ' तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणा वर्षाणां प्रथम: समयः प्रतिव्रजति तदा खलु उत्तरार्द्धऽपि वर्षाणां प्रथमः समयः प्रतिव्रजति ॥ तावदिति प्राग्वत्, यदा यस्मिन् समये खलु-इति निश्चितं जम्बूद्वीपे द्वीपे दक्षिणार्द्ध-दक्षिण विभागार्दै वर्षाणां-वर्षाकालस्य प्रथमः समयः-प्रारम्भकालः प्रतिव्रजति-प्रतिपद्यते-प्रारम्भसमयो भवति, तदैवोत्तरार्द्धऽपि वर्षाकालस्य प्रारम्भसमयो भवति । तादृशस्वभावात् 'जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ तया णं जंबुद्दीवे दीवे मदरस्स पव्वयस्स पुरस्थिमपञ्चत्थिमेणं अणंतर पुरक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ' यदा खलु उत्तरार्द्ध वर्षाणां प्रथमः समयः परिव्रजति तदा खल जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु अनन्तरपुरस्कृतकालसमये वर्षाणां प्रथमः समयःपरिव्रजति ॥-यदा भाणियव्वं) इस प्रकार से समझ लेवें अर्थात् दक्षिणार्द्ध एवं उत्तर विभागार्द्ध में भी इसी प्रकार से कथन समज लेवें । अब समय का निरूपण किया जाता है-(ता जया णं जवुद्दीवे दीवे दाहिपड़े वासाणं पढमे समए पडिवजइ, तया णं उत्तरड्डे वि वासाणं पढमे समए पडिवजइ) जब जम्बूद्धीप के दक्षिणविभाग के अर्द्ध में वर्षाकाल का प्रथम समय माने प्रारम्भ काल होता है, उसी समय उत्तरार्द्ध में भी वर्षाकाल का प्रारंभ समय होता है, उसी प्रकार परिवर्तन स्वभाव माने प्रकार होने से ऐसा कहा जाता है । (जया णं उत्तरड़े वासाणं पढमे समए पडिवजइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपच्चस्थिमेणं अणंतर-पुरक्खड़काल समयंसि वासाणं पढमे समए पडिवजइ) जब उत्तरार्ध में वर्षाकाल का प्रथम समय होता है, तब जम्बूद्वीप में मंदर पर्वत की पूर्व दिशा एवं पश्चिम त्यारे ४ अढा२ मुतनी रात्री य छे.(एवं भाणियव्यं) २. पूर्वात प्रथी समल લેવું અર્થાત્ દક્ષિણા અને ઉત્તર વિભાગાર્ધમાં પણ આ જ પ્રકારનું કથન સમજવું. वे समयनु नि३५४ ३२वामा मावे छे, (ता जया णं जम्बुद्दीवे दीवे दाहिणड्ढे वासा पढमे समए पडिवज्जइ, तया पं उत्तरड्डे वि वासाणं पढमे समए पडिवज्जइ) જ્યારે જબૂદ્વીપના દક્ષિણ અર્ધ ભાગમાં વર્ષાકાળને પ્રથમ સમય અર્થાત્ પ્રારંભકાળ હોય છે, એજ સ્મતે ઉધરાર્ધમાં પણ વર્ષાકાળનો આરંભ હોય છે. એ જ પ્રમાણે પરિવર્તન स्वभाव वाथ तेम ४ामा माद छ. (जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जइ, तया णं जंबुद्दीवे दीवे :मंदरस्स पव्वयरस पुरथिमपच्चत्थिमेणं अणंतरपुरक्खडकालसमयसि वासाणं पढमे समए पडिवज्जइ) ल्यारे उत्तराधमा वर्षांनी प्रथम समय શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy