SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० २९ अष्टमं प्राभृतम् ५८३ यदा खलु पश्चिमायां खलु दिवसो भवति तदा खलु जम्बूद्वीपे द्वीषे मन्दरस्य पर्वतस्य उत्तरदक्षिणे खलु रात्रि भवति ।। तावत्-तत्र दिनरात्रिविचारे यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि दिवसो भवति तदा खलु पश्चिमाया मपि दिशि दिवसो भवति, यतो हि तत्रैकस्य सूर्यस्य पूर्वदिग् विभागसम्भवे सति अपरस्प सूर्यस्यापरस्यां दिशि सम्भवोऽवश्यं भावी, 'तयोः पइमासान्तरे स्थितत्वात' यदा च पश्चिमायां दिशि दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्तरदक्षिणे-उत्तरतो दक्षिणतश्च रात्रि र्भवति, तदानीं तत्रैकस्यापि सूर्यस्य स्थिते रभावात ॥ 'ता जया णं दाहिणड्ढे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ' तावद् यदा खलु दक्षिणाद्देऽपि उत्कर्षकोऽष्टादशमुहत्तों दिवसो भवति तदा खलु उत्तरार्दै उत्कर्षकोऽष्टादशमुहत्तों दिवसो भवति, तावत्-तत्र जम्बूद्वीपे द्वीपे यदा-यस्मिन् समये खलुदिशा में दिवस होता है, तब जम्बूद्वीप नामके द्वीप में मंदर पर्वत के उत्तर दक्षिणमें रात्रि होती है कारण की वहां पर एक सूर्य का पूर्व दिशा के विभाग में संभव होने पर दूसरे सूर्य का पश्चिम दिशा में अवश्यंभावि संभव होता है। कारण की दोनों सूर्य छहमास के अन्तर में होते है। जब पश्चिम दिशा में दिवस होता है, तब जम्बूद्वीप में मन्दर पर्वत के उत्तर दक्षिण दिशा में माने उत्तर दिशा में एवं दक्षिण दिशा में रात्रि होती है, कारणकी उस समय वहां पर एक भी सूर्य की स्थितिका अभाव है माने एक भी सूर्य वहां पर विद्यमान नहीं होते। 'ता जया णं दहिणड्ढे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्ढे उक्कोसए अट्ठरसमुहत्ते दिवसे भवइ' उस जम्बूद्वीप नामके द्वीप में जिस समय दक्षि दिशाके विभागाध में उत्कर्षक माने परम अधिक अठारह मुहर्ते प्रमाणका दिवस होता है तब उस समय उत्तर विभाग में भी परम प्रकृष्ट अठारहमुहूर्त प्रमाण का दिवस होता है । सर्वाभ्यन्तर मंडल में संचજંબુદ્વીપ નામના દ્વીપમાં મંદર પર્વતની ઉત્તરદક્ષિણમાં રાત્રિ હોય છે, કારણ કે એક સૂર્યને પૂર્વ દિશાના વિભાગમાં સંભવ હોય ત્યારે બીજા સૂર્યને સંભવ પશ્ચિમ દિશામાં અવશ્યમેવ હોય જ છે, કારણ કે બને સૂર્યો છ માસના અંતરમાં હોય છે. અને જ્યારે પશ્ચિમ દિશામાં દિવસ હોય છે ત્યારે જંબુદ્વીપમાં મંદર પર્વતની ઉત્તરદિક્ષણદિશામાં એટલે કે ઉત્તર દિશામાં અને દક્ષિણ દિશામાં રાત્રિ હોય છે. કારણ કે તે વખતે ત્યાં એક પણ સૂર્યનું અસ્તિત્વ હતું નથી. એટલે કે એ સમયે ત્યાં એક પણ સૂર્યની સ્થિતિ હોતી નથી. (ता जया णं दाहिणड्ढे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, तया णं उत्तरड्ढे उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ) मे सुदीप नामन द्वीपमा न्यारे दक्षिण हिशाना અર્ધા વિભાગમાં ઉત્કર્ષક એટલે કે પરમ અધિક અઢાર મુહૂર્ત પ્રમાણને દિવસ હોય છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy