SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ५८४ सूर्यप्रज्ञप्तिसूत्रे इति निश्चितं दक्षिणार्दै-दक्षिणविभागार्दै उत्कर्षक:-परमाधिकोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, तदा-तस्मिन् समये उत्तरविभागाऽपि परमप्रकर्षकोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, सर्वाभ्यन्तरमण्डले सञ्चरणशीलत्वात् , तत्र च यदैकः सूर्यः सर्वाभ्यन्तरमण्डलसञ्चारी भवति तदा द्वितीयोऽपि निश्चयं तत् समये श्रेण्या सर्वाभ्यन्तरमण्डलसंचारी भवत्येव तेन दक्षिणार्दै उत्कृष्टदिवससंभवे उत्तरार्देऽपि सर्वोत्कृष्टदिवससम्भवोऽवश्यं भावीति ॥ 'ता जया णं उत्तरढे अट्ठारसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं जहणिया दुबालसमुहुत्ता राई भवइ' तावद्' यदा खलु उत्तरार्दै अष्टादशमुहत्तों दिवसो भवति तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु जघन्या द्वादशमुहर्ता रात्रि भवति ॥-तावदिति प्राग्वत् यदा खलु उत्तरविभागार्द्ध सर्वोत्कृष्टोऽष्टादशमुहूर्तप्रमाणो दिवसौ भवति, तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि खलु जघन्या-सर्वाल्पिका द्वादशमुहूर्तप्रमाणा रात्रि भवति, यतो हि तदा सर्वाभ्यन्तरे मण्डले चारं चरतोः सूर्ययोः सर्वत्रापि द्वादशमुहर्तप्रमाणायाः रात्रेरेव सदभावो भवति ॥ 'ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं उकोसए अट्ठारसमुहुत्ते. रण शील होने से । वहां पर जब एक सूर्य सर्वाभ्यन्तर मंडल में संचरणवाला होता है तब दसरा सूर्य भी निश्चय से उस समय की अश्रेणी से सर्वाभ्यन्तर मंडल में संचरणवाला होता है। अतः दक्षिणार्ध में उत्कृष्ट प्रकार से दिवस का संभव होने पर उत्तरार्ध में भी सर्वोत्कृष्ट से दिवसका सम्भव अवश्य ही होता है। (ता जया णं उत्तरडे अट्ठारसमुहुत्त दिवसे भवइ तया णं जंबुद्दीवे हीने मंदरस्स पव्वयस्स पुरस्थिमेणं जहणिया दुवालसमुहुत्ता राई भवई) जब उत्तर विभागार्ध में सर्वोत्कृष्ट अठारह मुहूर्त प्रमाणवाला दिवस होता है तब जम्बुद्धीप में मंदर पर्वत की पूर्व पश्चिमदिशा में जघन्या-सर्वाल्पा बारह माहर्त प्रमाणवाली रात्री होती है। कारण की सर्वाभ्यन्तर मंडल में दोनों सूर्य का संचरण होने से बारह मुहूर्त प्रमाणवाली ही रात्रि का सद्भाव रहता है। (ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं उक्कोसए अट्ठारस ત્યારે ઉત્તર વિભાગમાં પણ પરમ પ્રકૃષ્ટ અઢાર મુહૂર્ત પ્રમાણને દિવસ હોય છે. સર્વોલ્યુ. તર મંડળમાં સંચરણ હોવાથી ત્યાં જ્યારે એક સૂર્ય સર્વાત્યંતર મંડળમાં સંચરણ કરે છે. ત્યારે બીજો સૂર્ય પણ નિશ્ચયથી તે સમયની અશ્રેણીથી સત્યંતર મંડળમાં સંચરણશીલ होय. त्या उत्तराधमा ५४ सालकृष्ट हिक्सना स मवश्य डाय छे. (ता जया णं उत्तरडढे अट्रारसमुहुत्ते दिवसे भवइ. तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं जहणिया दुवालसमुहुत्ता राई भवइ) न्यारे उत्त२ विमामा सटि अढा२ भुत પ્રમાણને દિવસ હોય છે ત્યારે જબૂદ્વીપમાં મંદર પર્વતની પૂર્વ પશ્ચિમ દિશામાં જઘન્યાસવા બાર મુહુર્ત પ્રમાણની રાત્રી હોય છે. કારણ કે સર્વાત્યંતર મંડળમાં બેઉ સૂર્યોનું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy