SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ५८२ सूर्यप्रज्ञप्तिसूत्रे भवति, यदा खलु उत्तरार्द्ध जम्बूद्वीपे द्वीपे दिवसो भवति तदा खलु मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खलु रात्रि भवति ॥-तावत्-तत्रोदयविभागविचारे यदा-यस्मिन् समये खलु-इति निश्चितं जम्बूद्वीपे द्वीपे दक्षिणार्द्ध-दक्षिणविभागार्द्ध दिवसो भवति तदातस्मिन् समये खलु उत्तरार्द्ध-उत्तरविभागेऽपि दिवसो भवति, यतो हि एकस्य सूर्यस्य दक्षिणदिशि परिभ्रमणसम्भवे द्वितीयस्य सूर्यस्यावश्यमुत्तरदिशि परिभ्रमणसम्भवो भवेदेव, 'द्वयोः षण्मासान्तरे स्थितत्वात्' यदा चोत्तरार्द्धऽपि दिवसस्तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च दिशि रात्रि भवति, तदानी मेकस्यापि सूर्यस्य तत्र स्थिति न भवतीति ।। 'ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं दिवसे भवइ तया णं पच्चत्थिमेण वि दिवसे भवइ, जया णं पञ्चत्थिमेणं दिवसे भवइ तया णं जंबु. हीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणणं राई भवइ' तावद यदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां खलु दिवसो भवति तदा खलु पश्चिमायां खल्वपि दिवसो भवति, तब माने उस समय उत्तरदिशा के विभागार्ध में भी दिवस होता है । कारण की एक सूर्य का दक्षिण दिशा में परिभ्रमण का सम्भव होने पर दूसरे सूर्य के परिभ्रमण का संभव उत्तर दिशा में अवश्य ही होता है । कारण की दोनों सूर्य छहमास के अन्तर में ही स्थित होते हैं। तथा जब उत्तरार्ध में भी दिवस होता है तब जम्बूद्वीप में मंदर पर्वत की पूर्व पश्चिम दिशा में रात्रि होती है कारण की उस समय वहां पर एक भी सूर्य होते नहीं है। (ता जया णं जंबुद्दीवे दीवे मदरस्स पव्वयस्स पुरथिमेणं दिवसे भवइ, तया णं पच्चथिमेण वि दिवसे भवइ, जया णं पच्चत्थिमेणं दिवसे भवइ, तया णं जंबुदीवे दीवे मंदस्स पव्वयस्स उत्तरदाहिणेणं राई भवइ) इस प्रकार वहां के दिनरात्रि के विचार में जब जम्बूद्वीप में मंदर पर्वत की पूर्व दिशा में दिवस होता है, तब पश्चिम दिशा में भी दिवस होता है । एवं जब पश्चिम दिशा में વિભાગમાં દિવસ હોય છે. એ સમયે ઉત્તર દિશાના વિભાગાર્ધમાં પણ દિવસ હોય છે. કારણ કે એક સૂર્યને દક્ષિણ દિશામાં પરિભ્રમણને સંભવ હોય ત્યારે બીજા સૂર્યના પરિભ્રમણનો સંભવ ઉત્તર દિશામાં જરૂર હોય છે. કારણ કે બને સૂર્યો છ માસના અંતરમાં જ સ્થિત હોય છે. તથા જ્યારે ઉત્તરાર્ધ માં પણ દિવસ હોય છે ત્યારે જંબૂદ્વીપમાં મંદર પર્વતની પૂર્વ પશ્ચિમ દિશામાં રાત્રી હોય છે. કારણ કે તે સમયે ત્યાં એક पण सूर्यन विद्यमानपाडातु नथी. (ता जया गं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं दिवसे भवइ, तया णं पच्चस्थिमेण वि दिवसे भवइ जया गं पच्चत्थिमेण दिवसे भवइ, तया जं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं राई भवइ) मा शते त्यांना રાત્રિદિવસના વિચારમાં જ્યારે જંબુદ્વીપમાં મંદર પર્વતની પૂર્વ દિશામાં દિવસ હોય છે, ત્યારે પશ્ચિમ દિશામાં પણ દિવસ હોય છે, અને જ્યારે પશ્ચિમ દિશામાં દિવસ હોય છે, ત્યારે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy