SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ५७२ भवति तदा खलु दक्षिणाऽपि द्वादशमुहूर्त्तानन्तरो दिवसो भवति । तदा खलु जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां खल न सदा पञ्चदशमुहूर्त्तो दिवसो भवति, न सदा पञ्चदशमुहूर्त्ता रात्रि भवति ॥ - तावद्-तत्र जम्बूद्वीपे द्वीपे दक्षिणार्जे यदा द्वादशमुहूर्त्तानन्तरो दिवसो भवति, तदा खल उत्तराद्धेऽपि तथैव द्वादशमुहूर्त्तानन्तरो दिवसो भवति, एवं च यदोत्तरार्द्धे द्वादशमुहूर्त्तानन्तरः- द्वादशभ्यो मुहूर्तेभ्यः किञ्चि न्यूनः एकादशभ्यो मुहूर्तेभ्योऽधिको दिवसो भवति तदा दक्षिणाऽपि तथैव भवति । अथ तदा - अष्टादशादि दिवसकाले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि न नैव, सदा-सर्वस्मिन् समये - सर्वकालं पञ्चदशमुहूर्त्तपमाणो दिवसो भवति, नापि च सर्वदा पञ्चदशमुहूर्त्ता रात्रि भवति । कथमेव मित्याशङ्कां परिहरन्नाह - 'अणवट्टिया णं तत्थराइंदियाणं समणाउसो ! एगे एवमाहंसु २' अनवस्थितानि खलु तत्र रात्रिन्दिवानि हे श्रमणायुष्मन् ! एके एवमाहुः || - अनवस्थितानि - अनियतप्रमाणानि खलु तत्र - मन्दरपर्वतस्य पूर्वस्यामपरस्यां दिशि रात्रिंदिवानि - रात्रिदिवसप्रमाणानि - रात्रिन्दिवप्रमाणानि अनियतानीति प्रज्ञप्तानि - प्रतिपादितानि हे श्रमण ! हे आयुष्मभित्युपसंहरति एके एवमाहुः २ || दिवस होता है, एवं जब उत्तरार्ध में बारह मुहूर्तानन्तरका माने बारहमुहूर्त में कुछ न्यून ग्यारह मुहूर्त से अधिक का दिवस होता है तब दक्षिणार्ध में भी उसी प्रकारका दिवस होता है, अठारह मुहूर्तादि दिवस काल में जम्बूद्वीप के मन्दर पर्वत के पूर्व एवं पश्चिम दिशा में सर्व काल पन्द्रहमुहूर्त्तप्रमाणात्मक दिवस नहीं होता है । तथा सर्वकाल पन्द्रह मुहर्तप्रमाणात्मकरात्रि भी नहीं होती है, इस प्रकार से क्यों होता है । इस शंका की निवृत्ति के लिये कहते हैं - 'अणवडिया णं तत्थ राईदिया णं समणाउसो एगे एवमाहंसु' २ मन्दरपर्वत की पूर्व पश्चिम दिशा में रात्रि दिवस का प्रमाण अनियत प्रकार का कहा है । उपसंहार करते हुए कहते है हे श्रमण आयुष्मन् कोइ एक इस प्रकार से अपना मत प्रदर्शित करता है ॥२॥ - દિવસ હાય છે. અને જ્યારે ઉત્તરાર્ધમાં બાર મુહૂર્તન'તરના દિવસ હાય છે અર્થાત્ ખાર મુહૂર્તીમાં કઈક એછે. અને અગ્યાર મુહૂતથી વધારે પ્રમાણના દિવસ હોય છે ત્યારે દક્ષિણામાં પણ એજ પ્રમાણેના દિવસ હોય છે. અઢાર મુદિપ્રમાણના વિસકાળમાં જંબૂઢીપના મ ંદરપતના પૂર્વ અને પશ્ચિમ દિશામાં સઢાકાળ પંદર મુહૂત પ્રમાણના દિવસ होतो नथी. તથા સદાકાળ પંદર મુહૂર્ત પ્રમાણની રાત્રી પણ નથી હતી આ પ્રમાણે ऐभ थाय छे ? मे शंअनी निवृत्ति भाटे अड्डे छेडे -(अणवडिया णं तत्थ राईदिया णं समाउसो एगे एवमाहंसु ) २ महरपर्वतनी पूर्व पश्चिमहिशामां रात दिवस प्रभाणु अनिયત પ્રકારનુ હાય છે. હવે કથનના ઉપસંહાર કરતાં કહે છે, હું શ્રમણ આયુષ્મન્ ! કોઇ એક આ પ્રમાણે પેાતાના મત જણાવે છે. રા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy