SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५७३ सूर्यक्षप्तिप्रकाशिका टोका सू० २९ अष्टमं प्राभृतम् 'एगे पुण एवमाहंस-ता जया णं जंबुद्दीवे दीवे दाहिणड्रढे अटारसमहत्ते दिवसे भवइ तया णं उत्तरढे दुवालसमुहुत्ता राई भवइ, जया णं उत्तरइढे अट्ठारसमुहुत्त दिवसे भवइ तया णं दाहिणड्ढे बारसमुहुत्ता राई भवइ, जया ण दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ, तया णं उत्तरडूढे दुवालसमुहुत्ता राई भवई' एके पुनरेवमाहु-स्तावद् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणाः अष्टादशमुहत्तौ दिवसो भवति, तदा खलु उत्तरार्द्ध द्वादशमुहर्ता रात्रि भवति, यदा खलु उत्तरार्द्ध अष्टादशमुहूत्तों दिवसो भवति तदा खलु दक्षिणा द्वादशमुहूत्तों रात्रिर्भवति, यदा खलु दक्षिणार्दै अष्टादशमुहूर्तानन्तरो दिवसो भवति तदा खलु उत्तरार्दै द्वादशमुहूर्त्ता रात्रिर्भवति-एके पुन स्तृतीय मतवादिनः एवं कथयन्ति-यथा-तावदिति प्राग्वत् यदा खलु जम्बूद्वीपे द्वीपे दक्षिणार्दै अष्टादशमुहत्तौ दिवसो भवति तदा खलु उत्तरार्दै द्वादशमुहर्तप्रमाणा रात्रि भवति, एवं च यदा-यस्मिन् समये उत्तरार्द्ध-उत्तरविभागे अष्टादशमहर्त्तप्रमाणो दिवसो भवति तदा तस्मिन्नपि समये दक्षिणाः-दक्षिणविभागाः द्वादशमुहर्तप्रमाणा रात्रि भवति, एवं च यदा खलु दक्षिण विभागार्द्ध अष्टादशमुहानन्तरः-अष्टादशभ्यो मुहर्तेभ्योऽनन्तर:-किञ्चिद्धीन:-मनाग्न्यून:-हीनः हीनतरो वा, तदा-तस्मिन्नपि समये उत्तरार्द्ध-उत्तरविभागाः तु द्वादशमुहूर्तप्रमाणा रात्रि भवति न तत्र काचिन्न्यूनाधि__ (एगे पुण एवमाहंसु-ता जया णं जंबुद्दीवे दीवे दाहिणड्डे अट्ठारसमुहुत्ते दिवसे भवइ, तया णं उत्तरड्रे दुवालसमुहुत्ता राई भवइ जया णं उत्तरढे अट्ठारसमुहत्ते दिवसे भवइ, तया णं दाहिणड्ढे बारसमुहत्ता राई भवइ जया णं दाहिणड्ढे अट्ठारसमुहत्ताणंतरे दिवसे भवइ, तया णं उत्तरड्ढे दुवालसमुहुत्ता राई भवई' जब जम्बूद्वीप नाम के द्वीप के दक्षिणार्ध में अठारह मुहर्त का दिवस होता है, तब उत्तरार्द्ध में बारह मुहूर्त प्रमाण वाली रात्रि होती है। एवं जिस समय उत्तर विभाग में अठारहमुहूर्त प्रमाण का दिवस होता है उस समय दक्षिण विभाग के अर्ध भाग में बारह मुहूर्त प्रमाण वाली रात्री होती है। एवं जब दक्षिण विभाग के आई भाग में अठारहमुहर्तानन्तर माने अठारहमुहूर्त में कुछ न्यून इषत् न्यून या न्यूनतर दिवस होता है (एगे पुण एवमाहेसु-ता जया णं जंबुद्दीवे दीवे दाहिड्ढे अट्ठारसमुहुत्ते दिवसे भवइ तया णं उत्तरडूढे दुवालसमुहुत्ता राई भवइ, जया णं उत्तरड्ढे अद्वार समुहुत्ते दिवसे भवइ, तया णं दाहिणाड्ढे बारसमुहत्ता राई भवइ, जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणतरे दिवसे भवइ, तया णं उत्तरड्ढे दुवालसमुहुत्ता राई भवइ) न्यारे द्वी५ नामना दीन! इक्षिा भो मार મુહૂર્તને દિવસ હોય છે, ત્યારે ઉત્તરાર્ધમાં બાર મુહૂર્ત પ્રમાણુની રાત્રી હોય છે. અને જ્યારે ઉત્તર વિભાગાર્ધમાંઅઢાર મુહૂર્ત પ્રમાણને દિવસ હોય છે ત્યારે દક્ષિણ વિભાગના અર્ધભાગમાં બાર મુહર્ત પ્રમાણની રાત્રી હોય છે. અને જ્યારે દક્ષિણ વિભાગના અર્ધભાગમાં અઢાર મુહર્તા નંતર એટલે કે અઢાર મુહૂર્તમાં કંઇક ન્યૂન ઈષત્ મ્યુન યા ન્યૂનતર દિવસ હોય છે ત્યારે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy