SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० २७ षष्ठं प्राभृतम् ५४१ रयणिक्खेत्तस्स णिवुड़े ता दिवसक्खेत्तस्स अभिवड्डत्ता चारं चरइ' तावद् यदा खलु सूर्यः सर्वबाह्यान्मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु सर्वबाह्यं मण्डलं प्रणिधाय एकेन व्यशीतेन रात्रिंदिवशतेन एकं व्यशीतं भागशतम् ओजसः रजनिक्षेत्रस्य निर्वद्धर्थ दिवसक्षेत्रस्य अभिवद्धर्य चारं चरति ॥-सूर्यस्य सर्वबाह्यान्मण्डलात् सर्वाभ्यन्तरमण्डलसञ्चरणकाले कियान् समयो व्यतीतो भवतीत्येतन्निदर्शयति तावदिति प्राग्वत यदा खलु सूर्यः सर्वबाह्यान्मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति-सर्वबाबात्सर्वाभ्यन्तरं मण्डलं यावता कालेन गच्छति, तदा खलु-तावन्मिते समये खलु सर्ववाद्यं मण्डलं प्रणिधाय-अवधीकृत्य, अर्थात् अन्तराभिमुखगमने सर्वबाह्यमण्डलमवधिस्थाने भवति, बहिर्मुखगमने च सर्वाभ्यन्तरं मण्डलमवधिस्थाने भवतीत्यर्थः । एकेन व्यशीतेन त्र्यशीत्यधिकेन एकेन रात्रिन्दिवशतेन-१८३ अहोरात्रेण एकं त्र्यशीतं भागशत-त्र्यशीत्यधिकशतभागम्-१८३ तमं भागम् ओजस:-प्रकाशस्य, प्रकाशस्यैव १८३ तमं भागमित्यर्थः रजनिक्षेत्रस्य-रात्रिविभागस्य निर्वद्धर्थ-हापयित्वा दिवसक्षेत्रस्व-प्रकाशविभागस्य अभिवद्धर्य चारं चरति ओयाए स्यणिक्खेत्तस्स णिवुड्ढेत्ता, दिवसखेत्तस्स अभिवढेत्ता चारं चरइ) सूर्य के सर्वबाह्य मंडल से सर्वाभ्यन्तर मंडल के संचरण काल में कितना समय बीतता है सो दिखलाते हुवे कहते हैं-जब सूर्य सर्वबाह्य मंडल से सर्वाभ्यन्तर मंडल में उपसंक्रमण कर के गति करता है अर्थात् सर्वबाह्य मंडल से सर्वाभ्यन्तर मंडल में जितने काल में गमन करता है उतना प्रमाण के काल में सर्वबाह्य मंडल को अवधी कर के अर्थात् अन्दर की ओर गमन करते समय में सर्वबाह्यमंडल अवधि रूप होता है एवं बाहर की ओर गमन काल में सर्वाभ्यन्तर मंडल अवधिरूप होता है। एकसो तिरासो रात्रि दिवस से १८३ माने एकसो तिरासी अहोरात्र से १८३ एकसो तिरासी १८३ के एक भाग को माने प्रकाश का १८३ एकसो तिरासीवें भाग को रात्रि विभाग से कम उव संकमित्ता चारं चरइ, तया णं सव्वबाहिर मंडलं पणिहाय एगेणं तेसीतेग राईदियसएणं एगं तेसीतं भागसयं ओयाए रयणिक्खेत्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चार चरइ) સૂર્યના સર્વબાહ્યમંડળથી સર્વાત્યંતરમંડળના સંચરણકાળમાં કેટલે સમય લાગે છે તે બતાવતાં કહે છે જ્યારે સૂર્ય સર્વબાહ્યમંડળથી સર્વાયંતરમંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. અર્થાત્ સર્વબાહ્યમંડળથી સર્વાત્યંતરમંડળમાં જેટલા કાળમાં ગમન કરે છે, એટલા પ્રમાણમાં કાળમાં સર્વબાહ્યમંડળને અવધી રૂપ કરીને અર્થાત્ અંદરની તરફ ગમન કરતી વખતે સર્વબાહ્યમંડળ અવધિરૂપ થાય છે, અને બહારની તરફ જતી વખતે સર્વાત્યંતર મંડળ અવધિરૂપ થાય છે, એક વ્યાશી રાત્રિ દિવસથી ૧૮૩ એટલે કે એકસો ગ્યાશી અહોરાત્રથી ૧૮૩ એક યાશીના એક ભાગને અર્થાત્ પ્રકાશના ૧૮૩ એક ગ્લાશીમા ભાગને રાત્રિ વિભાગથી ઓછા કરીને તથા દિવસ વિભાગના પ્રકાશક્ષેત્રને વધારીને ગમન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy