SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५४२ सूर्यप्रप्तिसूत्रे स्वकक्षामण्डले भ्रमतीति ॥ 'मंडलं अट्ठारसहिं तीसेहिं सरहिं छित्ता' मण्डलमष्टादशभिस्त्रिंशद्भिः शतैश्छित्वा ॥ अस्य व्याख्या प्राग्वदेव । 'तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिव से भवइ, जहणिया दुवालसमुहुत्ता राई भवई तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षक: अष्टादशमुहूत्तों दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति ॥-तदा-सर्वाभ्यन्तरमण्डलसञ्चरणकाले खलु-इति निश्चितम्, सूर्यः उत्तमकाष्ठाप्राप्तो भवति-परमोत्तरदिग्गतो भवति-सायनमिथुनान्ताहोरात्रवृत्तगतो भवति, तेनोत्कर्षकः-परमाधिकोऽष्टादशमुहर्त्तप्रमाणो दिवसो भवति, तथा च जघन्या-सर्वाल्पिका द्वादशमुहूर्त्तप्रमाणा रात्रिभर्वति इति ॥ 'एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे' एतत् खलु द्वितीयं षण्मासम्, एतत् खलु द्वितीयस्य पण्मासस्य पर्यवसानम् एष खलु आदित्यः संवत्सरः, एतत्खलु आदित्यस्य संवत्सरस्य पर्यवकर के तथा दिवस विभाग के प्रकाशक्षेत्र को बढाकर के गमन करता है माने अपनी कक्षा में भ्रमण करता है। (मंडलं अट्ठारसहिं तीसेहिं सएहिं छित्ता) मंडल को अठारह सो तीस से विभक्त कर के इत्यादि पूर्व कहे अनुसार समझ लेवें । (तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवई) तब माने सर्वाभ्यतरमंडल के संचरण काल में सूर्य उत्तमकाष्ठा प्राप्त होता है माने उत्तरदिशा में गमन करने से सायन मिथुन संक्रान्ति गमन करनेवाले होता है अतः उत्कर्षक माने परम अधिक अठारह मुहर्त का दिवस होता है एवं जघन्या माने सर्व से छोटी बारह मुहूर्त प्रमाण की रात्री होती है । (एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं आदिच्चे संवच्छरे, एस णं अदिच्चस्स संवच्छरस्स पजवसाणे) इस प्रकार से दूसरा छहमास होता है एवं यही दूसरे छहमास का पर्यवसान माने अन्त होता है । यही आदित्यसंवत्सर कहा है तथा यही २ छ. अर्थात् मेटी ४क्षामा श्रम ४२ छ. (मंडलं अट्ठारसहि तोसेहि सएहिं छित्ता) મંડળને અઢારસો ત્રીસથી વિભક્ત કરીને ઈત્યાદિ પહેલાં કહ્યા પ્રમાણે સમજી લેવું, (तया णं उत्तमकटुपत्ते उक्कोसए अट्ठारस मुहुत्ते दिलसेभवइ जहणिया दुवालसमुहुत्ता राई भवइ) તે વખતે એટલે કે સર્વાત્યંતરમંડળને સંચરણકાળમાં સૂર્ય ઉત્તમકાકા પ્રાપ્ત હોય છે, એટલે કે એ દિશામાં ગમન કરવાથી સાયનમિથુન સંક્રાંતિમાં ગમન કરે છે. તેથી ઉકર્ષક એટલે કે પરમ અધિક અઢાર મુહૂર્તને દિવસ હોય છે અને જઘન્યા માને सम नानी मा२ भुङ्कत प्रमाणुनी २॥त्री डाय छ, (एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासास पज्जवसाणे, एस णं अदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे) આ પ્રમાણે બીજા છ માસ થાય છે, એજ બીજા છ માસનું પર્યવસાન અર્થાત્ અંતકાળ છે, અને એને જ આદિત્યસંવત્સર કહે છે, તથા આજ આદિત્યસંવત્સરનું પર્યવસાન હોય શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy