SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगद्विभागमुहुत्तेहिं अहिए' तदा खलु अष्टादशमुहर्ता रात्रि भवति चतुर्भिरेकषष्टिभागमुहूर्तेरूना, द्वादशमुहूर्तों दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तेरधिकः । तदा-सर्वबाह्यानन्तरतृतीयमण्डलसञ्चरणसमये खलु चतुर्भिरेकषष्टिभागमुहूर्तरूना अष्टादशमुहूर्तप्रमाणा रात्रि भवति, तथा चतुर्भिरेकपष्टिभागमुहूरोधिक द्वादशमुहूर्तप्रमाणो दिवसो भवति, १८-रात्रिमानम् । १२ +=दिनमान मित्यर्थः ॥ 'एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकमाणे संकममाणे एगमेगेणं राइदिएणं एगमेगं भागं ओयाए रयणिक्खेत्तस्स णिवुड्रेमाणे णिवुड़ेमाणे दिवसखित्तस्स अभिवडेमाणे अभिवडेमाणे सयभंतरं मंडलं उवसंकमित्ता चारं चरइ' एवं खलु एतेनोपायेन प्रविशन् सूर्य स्तदनन्तरात्तदनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् एकैकेन रात्रिन्दिवेन एकैकं भागम् ओजसः रजनिक्षेत्रस्य निर्वर्द्धयन् निर्वर्द्धयन् दिवसक्षेत्रस्य अभिवर्दयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति ।।-एवं खलु पूर्वप्रतिपादितनियमेन खलु, एतेनोपायेन-रात्रिदिवसयोः हासवृद्धिक्रमदर्शनभूतेनोपायेन प्रविशन् सूर्य-अन्तरमंडल को भी अठारहसो तीस से विभक्त कर के माने उतने प्रमाणवाले भाग कर के इत्यादि पूर्ववत् । (तया णं अट्ठारसमुहत्ता राई भवई चउहिं एगहिभाग मुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगद्विभागमुहुत्तेहिं अहिए) सर्वबाह्यमंडल के तीसरे मंडल के संचरण काल में इकसठिया चार मुहर्त भाग से न्यून अठारह मुहर्त प्रमाणवाली रात्री होती है एवं इकसठिया चार मुहूर्त भाग अधिक बारह मुहूर्त प्रमाण का दिवस होता है। १८९ रात्रिमान १२ दिनमान होता है। ___ (एवं खलु एएणं उवाएणं पविसमाणे सरिए तयाणंतराओ तयाणं तरं मंडलं संकममाणे संकममाणे एगमेगेणं राइदिएणं एगमेगं भागं ओयाए रयणिक्खेत्तस्स णिवुड्ढेमाणे णिवुड्ढेमाणे, दिवसक्खेत्तस्स अभिवड्ढेमाणे अभिवड्ढेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ) इस पूर्व प्रतिश्रीसथी भी मेट सेवा प्रभान विशने त्या पूर्ववत् समन्यु (तया णं अद्वारसमुहुत्ता राई भवइ चउहि एगविभागमुहुत्तेहि अहिए) समाधम ना त्री मन સંચરણકાળમાં એકસઠિયા ચાર મુહૂર્તભાગ ન્યૂન અઢાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે. અને એકસડિયા ચાર મુહૂર્ત ભાગ વધારે બાર મુહૂર્ત પ્રમાણને દિવસ હોય છે. ૧૮ રાત્રિમાન ૧૨ દિનમાન થાય છે. (एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणतराओ तयाणंतरं मंडलाओ मंडल संकममाणे संकममाणे एगमेगेणं राइदिएणं एगमेगं भागं ओयाए रयणिक्खेत्तस्स णिवुड्ढेमाणे णिवुड्ढेमाणे दिवसखेत्तस्स अभिवढेमाणे अभिवड्डेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चरं चरइ) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy