SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५३८ सूर्यप्रज्ञप्तिसूत्रे बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति । सः - प्रसिद्धः सूर्यः प्रविशन् - अन्तराभिमुखं गच्छन् द्वितीयेऽहोरात्रे - द्वितीयषण्मासस्य द्वितीयेऽहोरात्रे, बाह्य तृतीयं मण्डलं-सर्वबाह्यानन्तरं तृतीयं मण्डलमुपसंक्रम्य-तृतीय मण्डलमादाय चारं चरति तृतीयमण्डले भ्रमति ॥ 'ता - जया णं सूरिए बाहिरं तच्च मंडलं उवसंकमित्ता चारं चरइ तया णं दोहिं राईदिए हिं दो भाए ओयाए रयणिक्खेत्तस्स णिवुङ्केत्ता दिवसक्खेत्तस्स अभिवङ्केत्ता चारं चरइ' तावद् यदा खलु सूर्यो बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु द्वाभ्यां रात्रिन्दिवाभ्यां द्वौ भागौ ओजसः रजनिक्षेत्रस्य निर्वद्धर्थ दिवसक्षेत्रस्य अभिवद्धर्थ चारं चरति ॥ तावदिति पूर्ववत् यदा खलु सूर्यो बाह्यं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खल द्वाभ्या रात्रिन्दिवाभ्याम् - अहोरात्राभ्यां द्वौ भागौ - पूर्वप्रतिपादितौ भागौ, ओजस:प्रकाशस्य रजनिक्षेत्रस्य - रात्रिविभागस्य निर्वद्धर्य - हापयित्वा दिवसक्षेत्रस्य - दिनविभागस्य अभिवद्ध चारं चरति - स्वकक्षायां भ्रमति ॥ 'मंडल - अट्ठारसहिं तीसेहिं सरहिं छेत्ता' मण्डलमष्टादशभि स्त्रिंशद्भिः शतैश्छित्वा ॥ मण्डलं - तमपि तृतीयं मण्डलम् अष्टादशभि स्त्रिंशद्भिः - त्रिंशदधिकैरष्टाभिः शतैश्छित्वा - विभज्य - तत्प्रमाणं भागं विधायेत्यर्थः ॥ ' तया चरइ) सर्वबाह्य मंडल के तीसरे मंडल में प्रवेश करता सूर्य अन्दर की ओर गमन कर के दूसरे छहमास के दूसरे अहोरात्र में सर्वबाह्य मंडल के तीसरे मंडल को प्राप्त कर के गति करता है अर्थात् उस तीसरे मंडल में भ्रमण करता है । (ता जया णं सूरिए बाहिरं तच्चं मंडल उवसंकमित्ता चारं चरइ तया णं दोहिं राईदिएहिं दो भाए ओयाए स्यणिक्खेत्तस्स गिब्वत्ता दिवसक्रखेत्तस्स अभिवट्टेत्ता चारं चरइ) जब सूर्य सर्वबाह्यमंडल के तीसरे मंडल ज जाकर गति करता है, तब दो रात्रि दिन से माने दो अहोरात्र से पूर्व प्रतिप्रादित रात्रिक्षेत्र के प्रकाश के दो भाग को कम कर के तथा दिवसक्षेत्र के प्रकाश के दो भाग को बढाकर के गति करता है माने वहां पर अपनी कक्षा से भ्रमण करता है । (मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता) उस तीसरे अहोरत्तंसि बाहिरं तच्चं मंडल उब संकमित्ता चारं चरइ) सर्वमाह्यमंडजना त्रीन मंउणमां પ્રવેશ કરતેા સૂર્ય અંદરની તરફે ગમન કરીને બીજા છ માસના બીજા અહેારાત્રમાં સબાહ્યુમડળના ત્રીજા મડળને પ્રાપ્ત કરીને ગતિ કરે છે, અર્થાત્ એ ત્રીજા મંડળમાં ભ્રમણ્ ५२. (तो जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं दोहिं राईदिएहि दो भाए ओयाए रयणिक्खेत्तस्स णिवुड्ढेत्ता दिवसखेत्तस्स अभिवदेत्ता चारं चरइ) न्यारे સૂર્ય સખાહ્યમંડળના ત્રીજા મંડળમાં જઈને ગતિ કરે છે. ત્યારે રાતદિવસથી એટલે કે એ અહેારાત્રીથી પહેલાં પ્રતિપાદન કરેલ રાત્રિક્ષેત્રના પ્રકાશના બે ભાગને કમ કરીને તથા દિવસક્ષેત્રના પ્રકાશના બે ભાગાને વધારીને ગમન કરે છે. અર્થાત્ ત્યાં પેાતાની કક્ષામાં श्रभथु रे छे, (मंडलं अट्ठारसहिं तीसेहिं सरहिं छेत्ता) से त्रीन मंडजने महारसो શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy