SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ५३४ सूर्यप्रज्ञप्तिसूत्रे व्रजति-यावता कालेन एतत्संख्यातुल्यं मण्डलं व्रजति, तदा खलु-तत्कालावच्छिन्नकाले खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय-अवधीकृत्य, एकेन त्र्यशीतेन-व्यशीत्यधिकेन रात्रिन्दिवशतेन-१८३ व्यशीत्यधिकशतसंख्यकेन अहोरात्रेण, एकं त्र्यशीतं भागशतं-त्र्यशीत्यधिकस्य शतस्यैकं व्यशीत्यधिकशतभागम् ओजसा-स्वप्रकाशेन दिवसक्षेत्रस्य निर्वद्धर्य-हापयित्वा रजनिक्षेत्रस्य अभिवर्य चारं चरति ॥ 'मंडलं अट्ठारसहिं तेसीतेहिं सएहिं छित्ता' मण्डलमष्टादशभि स्त्रिंशद्भिः शतैश्छित्वा ।। मण्डलं १८३० विभाग विभज्य । अस्य विस्तृतव्याख्या पूर्वमस्मिन्नेव सूत्रे सोपपत्तिका व्याख्यातैव ।। 'तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ' तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहूत्तों दिवसो भवति ॥ तदा-सर्वबाह्यमण्डलसञ्चणसमये खलु-इति निश्चितं सूर्यः उत्तमकाष्ठाप्राप्तो भवति-परमदक्षिणदिग्गतो में भ्रमण करता है माने जितने समय में एकसो तिरासीवें मंडल में गमन करता है, उस काल में सर्वाभ्यन्तर मंडल को अवधी कर के एकसो तिरासी १८३ रात्रिदिन से माने एकसो तिरासी अहोरात्र से एकसो तिरासी के एक एकसो तिरासीवें भाग का अपने प्रकाश से दिवसक्षेत्र को न्यून कर के तथा रात्रिक्षेत्र के एकसो तिरासी के एक भाग को बढाकर के गति करता है। (मंडलं अट्ठारसहिं तेसीतेहिं सएहिं छित्ता) मंडल को अठारहसो तीस १८३० विभागों से विभक्त कर के इत्यादि प्रकार से इसका विस्तृत कथन इसी सूत्र में सप्रमाण कह ही दिया है अतः वहां से समज लेवें ग्रन्थ विस्तार भय से एवं पिष्टपेषण न्याय से पुनः यहां पर नहीं कहा है । (तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ) सर्वबाह्यमंडल के संचरण समय में सूर्य उत्तमकाष्ठाप्राप्त होता है माने दक्षिण दिशा में प्रवृत्त होता है अर्थात् धन संक्रान्ति के अहोरात्र वृत्त में जाता એટલે કે એ મંડળમાં ભ્રમણ કરે છે અર્થાત્ જેટલા સમયમાં એક સો ગ્યાશીના મંડળમાં ગમન કરે છે. એ કાળમાં સર્વાત્યંતર મંડળને અવધિ કરીને એક સે વ્યાશી ૧૮૩ રાત્રિ દિવસથી એટલે કે એક સે વ્યાશી અહોરાત્રીથી એક વ્યાશીના એક એક વ્યાશીમા ભાગને પિતાના પ્રકાશથી દિવસક્ષેત્રને ન્યૂન કરીને અને રાત્રિક્ષેત્રના એક सो घ्याशीना से लाने वाशने गति ४२ छे. (मंडलं अद्वारसहिं तेसीतेहिं सएहिं छित्ता) भजने १८३० मा सो त्रीस विभागाथा व याने त्या प्राथी भानु વિસ્તારપૂર્વક કથન આ સૂત્રમાં પહેલા સપ્રમાણ કહી દીધેલ છે. તેથી તે ત્યાંથી સમજી લેવું. ગ્રન્થ વિસ્તાર ભયથી તથા પિષ્ટપેષણ ન્યાયથી અહીંયા ફરીથી કહેલ નથી. (तया णं उत्तमकटुपत्ता उक्कोसिया अद्वारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे મવ૬) સર્વબાહ્ય મંડળના સંચરણ સમયમાં સૂર્ય ઉત્તમ કાષ્ઠા પ્રાપ્ત હોય છે. એટલે કે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy