SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ सूर्यप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् ५३५ भवति-धनुरन्ताहोरात्रवृत्तगतो भवति, तेनोत्कर्षिका-सर्वाधिका अष्टादशमुहर्ता-अष्टादशमुहूर्त्तप्रमाणा रात्रि भवति, जघन्याः-सर्वाल्पको द्वादशमुहूतों-द्वादशमुहूर्तप्रमाणो दिवसो भवति ॥ 'एस णं पढमच्छमासे एस णं पढमस्स छम्मासस्स पजवसाणे' एप खल प्रथमः षण्मासः एष खलु प्रथमस्य षण्मासस्य पर्यवसानः । एषः-पूर्वोक्तलक्षणविशिष्टः खलु काल: प्रथमः षण्मासो भवति, तत्रापि एषः-परमाधिकरात्रिमान-परमाल्पदिनमानविशिष्टः समयस्तु प्रथमषण्मासस्य पर्यवसानभूतः कालो भवति-पण्मासावसाने एव रात्रिमानस्य परमाधिकत्वं भवतीत्यर्थः । ‘से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तैसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' स प्रविशन् सूर्यो द्वितीयं षण्मासमयमानः प्रथमेऽहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति ॥-सः प्रसिद्धः सूर्यो भ्रमन्-प्रविशन्-सर्वबाह्यमण्डलान्निवृत्यान्तर्मुखं गच्छन् द्वितीयं षण्मासमयमानःद्वितीयं षण्मासमाददानः, प्रथमेऽहोरात्रे-द्वितीयषण्मासस्य प्रथमेऽहोरात्रे, बाद्यानन्तरंहै अतः उत्कृष्टा माने सर्वाधिक अठारह मुहूर्त प्रमाण की रात्री होती है एवं जघन्य सर्वलघु माने एकदम छोटा बारह मुहर्ते का दिवस होता है (एसणं पढमच्छमासे एस णं पढमस्स छम्मासस्स पजवसाणे) पूर्वोक्त लक्षण से विशिष्ट माने युक्त जो काल होता है वह पहला छहमास है उस में भी यह परम अधिक रात्रिमान एवं परम अल्प दिवसमान वाला समय पहले छह मास के अन्त का काल होता है। अर्थात् प्रथम छहमास के अन्त में ही रात्रिमान परम अधिकतावाला होता है। (से पविसमाणे सरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ) वह सूर्य सर्वाभ्यन्तर मंडल में भ्रमण कर के दूसरे मंडल में जाकर दूसरे छहमास को प्राप्त कर के दूसरे छहमास के प्रथम अहोरात्र में सर्वबाह्यमंडल से अनन्तरवां दूसरे मंडल में जाकर माने दूसरे मंडल को प्राप्त करके गति દક્ષિણ દિશામાં પ્રવૃત્ત થાય છે. અર્થાત ધનસંક્રાતિના અહોરાત્ર વૃત્તમાં જાય છે. તેથી ઉત્કૃષ્ટા એટલે કે સર્વાધિક અઢાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે અને જઘન્ય સવલ્પ भेट ४४भ नानो मा२ मुतनो हिसाय छे. (एस गं पढमन्छमासे एस णं पढमस्स छम्मासस्स पज्जवसाणे) पूर्वरित सक्षथी युक्त डाय छ, ते पडसा छ માસ છે. તેમાં પણ આ પરમ અધિક રાત્રિમાન અને પરમ અલ્પ દિવસમાનવાળો સમય પહેલા છ માસના અંતને કાળ હોય છે. અર્થાત્ પહેલા છ માસના અંતમાં જ રાત્રિમાન ५२म अधिरता पाणु डाय छे. (से पविसमाणे सूरिए दोच्च छम्मासं अयमाणे पढमंसि अहोरतसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरइ) से प्रवेश ४२तेसूर्य सल्य त२ મંડળનું ભ્રમણ કરીને બીજા છ માસના પહેલી અહોરાત્રીમાં સર્વબાહ્યમંડળમાંથી તે પછીના બીજા મંડળમાં જઈને અર્થાત્ બીજા મંડળને પ્રાપ્ત કરીને ગતિ કરે છે. અર્થાત્ બીજા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy