SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ %3 सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् कस्मिन् मण्डले-प्रतिमण्डले एकैकेन एकैकेन रात्रिन्दिवेन प्रत्यहोरात्रेण ओजसः-प्रकाशस्य एकैकमेकैकं भागं-विभाजनक्रमेण पूर्वप्रतिपादितोपपच्या निर्दिष्टमेकैकं विभाग, दिवसक्षेत्रस्य निर्वर्द्धयन् निवर्द्धयन्-हापयन् हापयन् , तथा च रजनिक्षेत्रस्य-रात्रिविभागस्य अभिवर्तयन् अभिवर्द्धयन् , यावत् सर्ववाह्य-व्यशीत्यधिकशततम मण्डलमुपसंक्रम्य चार चरति, सर्वबाह्ये मण्डले भ्रमतीत्यर्थः 'ता-जया णं सूरिए सव्यब्भंतराओ मंडलाओ सब्बबाहिरं मंडलं उवसंकमित्ता चारं चरइ तयाण सव्वब्भंतरं मंडलं पणिधाय एगेणं तेसी तेणं राइंदियस एणं एगं तेसीतं भागसयं ओयाए दिवसक्खेत्तस्स णिबुड्ढेत्ता रयणिक्खेत्तस्स अभिवुड्ढेत्ता चारं चरइ' तावद् यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, तदा खलु सर्वाभ्यन्तरं मण्डलं प्रणिधाय एकेन व्यशीतेन रात्रिन्दिवशतेन एकं व्यशीतं भागशतम् ओजसा दिवसक्षेत्रस्य निर्वर्द्धय रजनिक्षेत्रस्य अभिवर्द्धय चारं चरति ॥-तावत्-तत्र सूर्यसञ्चरणविचारे यदा खलु सूर्यः सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति-यशीत्यधिकशतमण्डलं उस उस मंडल में संक्रमण करते करते माने उस उस मंडल में नियमानुसार क्रम से भ्रमण कर के एक एक मंडल में एक एक रात्रि दिवस से अर्थात् अहोरात्र से प्रकाश का एक एक भाग का विभाग क्रम से पूर्व प्रतिपादित रीति से कहे हवे दिवसक्षेत्र के एक एक भाग को कम कर के तथा रात्रि विभाग के एक एक भाग को बढाकर के सर्वबाह्यमंडल के एकसो तिरासीवें मंडल में जाकर गति करता है, माने वहां पर भ्रमण करता है । (ता जया णं मूरिए सव्वम्भतराओ मंडलाओ सब्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ, तया णं सव्वभंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसएणं एग तेसोतं भागसयं ओयाए दिवसक्खेत्तस्स णिबुड्वेत्ता रयणिक्खेत्तस्स अभिवुडेता चारं चरइ) सूर्य के संचरण काल के विचारणा में जब सूर्य सर्वाभ्यन्तर मंडल से सर्वबाह्यमंडल में उपसंक्रमण कर के गति करता है माने उस मंडल કરતાં કરતાં એટલે કે તે તે મંડળમાં નિયમાનુસાર ક્રમપૂર્વક ભ્રમણ કરીને એક એક મંડળમાં એક એક રાત દિવસથી એટલે કે અહોરાત્રીથી પ્રકાશના એક એક ભાગના વિભાગ ક્રમથી પૂર્વ પ્રતિપાદિત પદ્ધતિથી કહેલ દિવસ ક્ષેત્રના એક એક ભાગને ઓછા કરીને અને રાત્રિ વિભાગના એક એક ભાગને વધારીને સર્વબાહ્યમંડળના એક સો न्याशीमा ममा ने गति ४२ छ, मेटले त्या प्रमाणु ४३ छ. (ता जया णं सूरिए सबभतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकभित्ता चारं · चरइ तया ण सबभतरं मंडलं पणिधाय एगेणं तेसीतेणं राईदियसरणं एग तेसीतं भागसय ओयाए दिवसक्खेत्तस्स णिवड्ढेत्ता रयणिक्खेत्तस्स अभिवड्ढेत्ता चारं चरइ) सूर्यन सय२) आनी वियाएमा જ્યારે સૂર્ય સભ્યતર મંડળમાંથી સર્વબાહ્ય મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy