SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५३२ __सूर्यप्रज्ञप्तिसूत्रे प्रमाणमित्थं भवति-चतुर्भिरेकषष्टिभागमुहूत्तै रूनोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, तथा च चतुर्भिरेकषष्टिभागमुहूत्तैरधिका द्वादशमुहूर्त्तप्रमाणा रात्रि भवति इति ॥ 'एवं खलु एएणुबाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगेणं एगमेगेणं भागं ओयाए दिवसक्खेत्तस्स णिबुड़े माणे णिवुड्ढेमाणे रयणिक्खेत्तस्स अभिवड्ढेमाणे अभिवड्ढेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ' एवं खलु एतेनोपायेन निष्क्रामन् सूर्यस्तदनन्तरात्तदनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् एकैकस्मिन् मण्डले एकैकेन रात्रिन्दिवेन एकैकमेकैकं भागम् ओजसो दिवसक्षेत्रस्य निर्वद्धयन् निर्वयन् रजनिक्षेत्रस्य अभिवर्द्धयन् अभिवर्द्धयन् सर्ववाद्यं मण्डलमुपसंक्रम्य चारं चरति । एतेन-पूर्वप्रतिपादितेन उपायेन-युक्त्या उपपत्त्या च निष्क्रामन्-अन्तराद्वहिर्मुखं गच्छन् सूर्यस्तदनन्तरात्तदनन्तरं तृतीयमण्डलाच्चतुर्थ मण्डल, चतुर्थमण्डलाच्च पश्चम मण्डलं पुनश्च तस्मात् षष्ठं ततश्च सप्तममित्येवं क्रमेण एकस्मान्मण्डलादन्यद् मण्डलान्तरं संक्रामन् संक्रामन्-तत्तन्मण्डले नियमक्रमेण भ्रमन् एकैसठियाचार मुहर्त भाग अधिक बारह मुहर्त प्रमाण वाली रात्री होती है। (एवं खलु एएणुवाए णं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे एगमेगे मंडले एगमेगे णं राइंदिएणं एगमेगेणं भागं ओयाए दिवसक्खेत्तस्स णिबुडेमाणे णिवुडेमाणे रयणिक्खेत्तस्स अभिवड़ेमाणे अभिवडेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ) इस प्रकार इस माने पूर्व प्रतिपादित प्रकार से निष्कमण करता हवा माने दूसरे मंडल से बाहर निकलता हवा सूर्य तदनन्तर मंडल से तदनन्तरवें मंडल में अर्थात् तीसरे मंडल से चौथे मंडल में, चौथे मंडल से पांचवें मंडल में, पांचवें मंडल से छटे मंडल में, छठे मंडल से सातवें मंडल में इस प्रकार क्रम क्रम से एक मंडल से दूसरे मंडलान्तर में ત્રીજા મંડળના ભ્રમણ કાળમાં એ પ્રકારના તાપક્ષેત્રમાં દિનમાન એકસઠિયા ચાર મુહૂર્ત ભાગ ન્યૂન અઢાર મુહૂર્તને દિવસ હોય છે અને એકસડિયા ચાર મુહૂર્તભાગ અધિક બાર भुडूत प्रमाण वाणी रात्री हाय छे. (एवं खलु एएणुवाएणं णिक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संक्रममाणे एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगेणं एगमेगेण भागं ओयाए दिवसक्खेत्तस्स णिवुड्ढेमाणे णिवुड्ढेमाणे रयणिक्खेत्तस्स अभिवड्ढेमाणे अभिवड्ढेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ) मा प्रमाणे पूर्वપ્રતિપાદિત પ્રકારથી નિષ્ક્રમણ કરે એટલે કે-બીજા મંડળમાંથી બહાર નિકળતે સૂર્ય તદનંતર મંડળથી તદનંતરના મંડળમાં એટલે કે-ત્રીજા મંડળથી ચેથા મંડળમાં ચોથા મંડળથી પાંચમા મંડળમાં પાંચમા મંડળથી છઠ્ઠ મંડળમાં છઠ્ઠા મંડળથી સાતમાં મંડળમાં આ પ્રમાણે ક્રમ કમથી એક મંડળથી બીજા મંડળાન્તરમાં એ એ મંડળમાં સંક્રમણ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy