SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५३० सूर्यप्रज्ञप्तिसूत्रे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिया' तदा खलु अष्टादशमुहूत्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्या मूनः, द्वादशमुहर्ता रात्रिभवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामधिका ॥ तदा-सर्वाभ्यन्तराद्वितीयमण्डलसञ्चरणकाले खलु इति निश्चितं द्वाभ्यामेकपष्टिभागमुहूर्ताभ्या मूनोऽष्टादशमुहूत्ततॊ दिवसो भवति । तथा च द्वाभ्यामेकषष्टिभागमुहू भ्यामधिका द्वादशमुहर्ता रात्रिर्भवति । ‘से णिक्खममाणे सूरिए दोच्चंसि अहोरत्तसि अभितरतच्चं मंडलं उवसंकमित्ता चारं चरई' स निष्क्रामन् सूर्यों द्वितीये अहोरात्रे अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति ॥ स प्रसिद्धः सूर्यों निष्क्रामन्-बहिर्गच्छन् द्वितीयेऽहोरात्रे-प्रथमस्य षण्मासस्य द्वितीयेऽहोरात्रे अभ्यन्तरं तृतीयं-सर्वाभ्यन्तरात्तृतीयं मण्डलमुपसंक्रम्य-तृतीयमण्डलमादाय चारं चरति-तृतीयमण्डले भ्रमति ॥ 'ता जया णं सरिए अभितरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया ण दोहिं राईदिएहिं दो भागे ओयाए दिवसक्खेत्तस्स णिवुडित्ता रयणिक्खित्तस्स अभिवुडित्ता चारं चरइ' तावद् यदा खलु सूर्यः अभ्यन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिंदिवाभ्यां दोहिं एगट्ठिभागमुहुत्तेहिं अहिया) तब माने सर्वाभ्यन्तर मंडल के दूसरे मंडल के संचरण समय में इकसठिया दो मुहूर्त भाग न्यून अठारह मुहूर्त का दिवस होता है, तथा इकसठिया दो मुहर्त भाग अधिक बारह मुहूते प्रमाणवाली रात्री होती है। (से णिक्खममाणे मरिए दोच्चंसि अहोरत्तसि अभितरं तच्च मंडलं उवसंकमित्ता चारं चरइ) वह सूर्य उस दूसरे मंडल से निष्क्रमण करता हुवा माने उस मंडल से बाहर निकलता हुवा प्रथम छहमास के दूसरे अहोरात्र में सर्वाभ्यंतर मंडल के तीसरे मंडल में उपसंक्रमण कर के माने उस मंडल को प्राप्त कर के गति करता है अर्थात् तीसरे मंडल में भ्रमण करता है । (ता जया णं सरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स णिवुद्भित्ता रयणिक्खित्तस्स अभिवुडित्ता चारं चरइ) उस समय माने सर्वाभ्यन्तरमंडल के अहिया) त्यारे मेले में साल्यात२ भान संय२९ समयमा ससहिया मे भुत ભાગ ન્યૂન અહાર મુહૂર્તને દિવસ હોય છે, તથા એકસઠિયા બે મુહૂર્તભાગ અધિક બાર भुत प्रमाणुनी रात्री हाय छे. (से णिक्खममाणे सूरिए दोच्चसि अहोरत्तंसि अभितरं सच्चं मंडलं उवसंकमित्ता चारं चरइ) मीत मथी निभा रते। ये सूर्य अर्थात् એ મંડળથી બહાર નિકળતે સૂર્ય પહેલા છ માસના બીજી અહોરાત્રીમાં સર્વાત્યંતર મંડળના ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને એટલે કે એ મંડળને પ્રાપ્ત કરીને ગતિ ४२ छ. अर्थात् त्रीत भउमा अभए ४२ छ. (ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं दोहिं राईदिएहिं दो भागे ओयाए दिवसखेत्तस्स णिवुढित्ता रयणिक्खित्तस्स अभिवढित्ता चारं चरइ) से समये यो सत्य त२ भनी श्रीन શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy