SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५२९ सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् शतानां दशमो भागो भवति । यथा १८३० : १८३१० तेन सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्ये मण्डले जम्बूद्वीपचक्रवालस्य दशभागस्टयति, रजनिक्षेत्रस्य चाभिवर्द्धते इति यत्पूर्वमभिहितं तत सर्वथा समीचीनं जातमित्यर्थः॥ एवमभ्यन्तरं प्रविशन् प्रतिमण्डलमष्टादशशतभागानां त्रिंशदधिकानां सत्कमेकैकं भागमभिवर्द्धयन् तावद्वक्तव्यो यावत्सर्वाभ्यन्तरे मण्डले त्र्यशीत्यधिकं भागशतं दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्द्धयति रजनिक्षेत्रस्य च हापयति, व्यशीत्यधिकं च भागशतं जम्बूद्वीपचक्रवालस्य दशमो भागो भवति, ततश्च सर्वबाह्यान्मण्डलात सर्वाभ्यन्तरे मण्डले दिवसक्षेत्रगतस्य प्रकाशस्येको दशमश्चक्रवालभागोऽभिवर्द्धते, रजनिक्षेत्रस्य च तावन्मितं त्रुटयतीति यत् प्रागवादि तत्सर्वथोपपत्ति सिद्धम् ॥ 'तया णं अट्ठारसमुहत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई १८३। का भाग अठारहसो तीस का दसवां भाग होता है । जैसे की १८३१० वह सर्वाभ्यन्तह मंडल से सर्वबाह्य मंडल पर्यन्त में जम्बूद्वीप चक्रवाल का दस भाग कम पडता है, तथा रात्रिक्षेत्र का भाग को बढाता है इस प्रकार जो प्रथम कहा है वह सर्व प्रकार से योग्य ही है। इस प्रकार अभ्यन्तर मंडल में प्रवेश करता सूर्य प्रत्येक मंडल में अठारहसो तीस भाग का एक एक भाग को बढाता हवा वहां तक कहे की जहां तक सर्वाभ्यन्तरमंडल में दिवसक्षेत्र के प्रकाश के भाग को बढाता है तथा रात्रिक्षेत्र के भाग को कम करता है। एकसो तिरासीवां भाग, जम्बूद्रीप चक्रवाल का दशमा भाग होता है तब सर्वबाह्य मंडल सर्वाभ्यन्तरमंडल में दिवसक्षेत्र के प्रकाश का एक दसवां चक्रवाल भाग को बढाता है इतना रजनीक्षेत्र में कम होता है । इस प्रकार जो पहले कहा है वह सर्वथा प्रमाण सिद्ध ही है। (तया णं अट्ठारसमुहुत्ते दिवसे भवइ, दोहिं एगहिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवई આ પ્રમાણે થવાથી એક સે યાશી ૧૮૩ ને ભાગ અઢારસો તીસને દસમો ભાગ થાય છે. જેમ કે-૧૮૩+૧૦ સર્વાયંતર મંડળથી સર્વબાહ્ય મંડળ સુધીમાં જંબુદ્વીપના ચક્રવાલના દસ ભાગને કામ કરે છે. તથા રાત્રિક્ષેત્રના ભાગને વધારે છે. આ પ્રમાણે જે પહેલાં કહેલ છે. તે સર્વથા એગ્ય જ છે. આ પ્રમાણે અત્યંતર મંડળમાં પ્રવેશ કરતે સૂર્ય દરેક મંડળમાં અઢાર સો તીસ ભાગના એક એક ભાગને વધારતા વધારતા ત્યાં સુધી કહેવું કે જ્યાં સુધી સર્વાત્યંતર મંડળમાં દિવસક્ષેત્રના પ્રકાશના ભાગને વધારે છે. અને રાત્રિક્ષેત્રના ભાગને ઓછા કરે છે. એક સો વ્યાશીમે ભાગ જંબુદ્વીપ ચક્રવાલને દસમો ભાગ થાય છે, ત્યારે સર્વબાહ્ય મંડળમાંથી સર્વાત્યંતર મંડળમાં દિવસ ક્ષેત્રના પ્રકાશને એક દસમા ચક્રવાલ ભાગને વધારે છે, આટલા રાત્રીક્ષેત્રમાં આછા થાય छे. मा ममाए रे पडसा त छ. ते सर्वथा सप्रमाएर १ छे. (तया णं अद्वारसमुहत्त दिवसे भवइ, दोहिं एगविभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy