SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् यति ॥ यतोहि सर्वाभ्यन्तरान्मण्डलात्परतः प्रथमान् सूर्यसम्वत्सरसत्कान् षण्मासान् यावत् सूर्यों जम्बूद्वीपगतमोजः-प्रकाशं प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशतसंख्यभागसत्कस्य भागस्य हापनेन निर्वेष्टयति-हापयति, तदनन्तरं द्वितीयान् पण्मासान् सूर्यसम्वत्सरसत्कान् यावत् सूर्यः प्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशतसंख्य १८३० सत्कभागवर्द्धनेनौजःप्रकाशमभिवर्द्धयति, इत्येवं रूपं प्रत्यक्षोपलब्धा परिस्थितिः। सैव व्यक्तं व्याचष्टे-'णिक्खममाणे सूरिए देसं णिबुड़ेइ, पविसमाणे सूरिए देसं अभिवुड़ेइ' निष्क्रामन् सूर्योदेशं निर्वर्द्धयति, प्रविशन् सूर्यो देशमभिवर्द्धयति ।-निष्क्रामन्-अभ्यन्तरान्मडलाद् बहिर्गच्छन् सयों देश-त्रिंशदधिकानामष्टादशशतसंख्यानां भागानां सत्कं प्रत्यहोरात्रमेकैकभागरूपं देश-प्रदेश निवर्द्धयति--हापयन्ति, इत्थमेव प्रविशन्-बाह्यमण्ड लेभ्योऽन्तराभिमुखं गच्छन् सूर्यों देशत्रिंशदधिकानाम् अष्टादशशतसंख्यानां भागानां सत्कं प्रत्यहोरात्रमेकैकभागरूपं प्रदेशमभिकारण की सर्वाभ्यन्तर मंडल से पर प्रथम सूर्य संवत्सर संबंधी छहमास यावत् सूर्यका जम्बूद्वीप में रहा हवा प्रकाश प्रति अहोरात्र का अठारहसो तोस संख्यावाले भाग का न्यूनता से निर्वेष्टित करता है। तत्पश्चात् दूसरे संवत्सर संबंधी छहमास में माने सूर्य संवत्सरसंबंधी छहमास में यावत् सूर्य प्रति अहोरात्र में अठारहसो तीस १८३० संख्यक भाग की वृद्धि होने से प्रकाश की वृद्धी होती है, इस प्रकार प्रत्यक्षपरिस्थिति उपलब्ध होती है। यही वक्तव्य सूत्रकार प्रगट करते हैं-'णिक्खममाणे सरिए देसं णिबुड़ेइ, पविसमाणे सूरिए देसं अभिवुड्ढेइ' निष्क्रमण करता हुवा सूर्य देश भाग को कमकरता है, तथा प्रवेश करता सूर्य देश भाग को बढाता है। कहने का भाव यह है कि अभ्यतर मंडलसे बाहर निकलता सूर्य देश भाग माने अढारहसो तीसवाले भाग संबंधी प्रति अहोरात्र का एक एक भागरूप देश भागको न्यून करता है तथा इसी प्रकार बाह्यमंडल से अभ्यंतर मंडलाभिमुखगमन करता सूर्य देश माने છે. અને છ માસ સૂર્ય પ્રકાશ વધતું રહે છે, કારણ કે–સર્વાત્યંતરમંડળ પછી સૂર્ય સંવત્સર પછી પહેલા છ માસ યાવત્ સૂર્યને જંબૂદ્વીપમાં રહેલ પ્રકાશ દરેક અહોરાત્રને અઢારસો ત્રીસ સંખ્યક ભાગનું ન્યૂનપણું બતાવે છે. તે પછી બીજા સંવત્સર સંબંધી છ માસમાં યાવત્ સૂર્ય દરેક અહોરાત્રમાં અઢારસે ત્રીસ ૧૮૩૦ સંખ્યક ભાગની વૃદ્ધિ થવાથી પ્રકાશનો વધારો થાય છે. આ પ્રમાણે પ્રત્યક્ષ પરિસ્થિતિ પ્રાપ્ત થાય છે, એ જ १४तय ४८ ४२त सू२ ४ छ-(णिक्खममाणे सूरिए देसं णिवुड्ढेइ, पविसमाणे सूरिए देसं अभिवुड्ढेइ) निमा ४२ते। सूर्य देशमाने न्यून. ४२ छ, तथा प्रवेश ४२तेसूर्य દેશભાગને વધારે છે. કહેવાનો ભાવ એ છે કે-અત્યંતરમંડળથી બહાર નિકળતે સૂર્ય દેશભાગ એટલે કે અઢારસો ત્રીસવાળા ભાગ સંબંધી પ્રતિ અહેરાત્રના એક એક ભાગ રૂપ દેશ ભાગને ન્યૂન કરે છે, તથા એજ રીતે બાહ્યમંડળથી અત્યંતરમંડલાભિમુખ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy