SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५०३ सूर्यज्ञप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम् प्रथमः षण्मासः, एष खलु प्रथमस्य पण्मासस्य पर्यवसानम्, सः प्रविशन् सूर्यों द्वितीयं षण्मासमयन् प्रथमेऽहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तावद् यदा खलु सूर्यों बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु एकेन रात्रिन्दिवेन एक भागम् ओजसा रजनिक्षेत्रस्य निर्वद्धर्थ दिवसक्षेत्रस्य अभिवद्धर्थ चारं चरति, मण्डल मष्टादशभिस्त्रिंशद्भिः शतैश्छित्वा, तदा खलु अष्टादश मुहूर्ता रात्रि भवति द्वाभ्यामेकपष्टिभागमुहूर्त्ताभ्या मूना, द्वादशमुहूर्तों दिवसो भवति द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यामधिकः, सः प्रविशन् सूर्यो द्वितीयेऽहोरात्रे बाह्यं तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तावद् यदा खल सूर्यः बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु द्वाभ्यां रात्रिन्दिवाभ्यां वो भागौ ओजसः रजनिक्षेत्रस्य निर्वद्धर्थ दिवसक्षेत्रस्य अभिवद्धर्य चारं चरति मण्डलमष्टादशभि स्त्रिंशद्भिः शतै श्छित्वा, तदा खलु अष्टादशमुहर्ता रात्रि भवति चतुभिरेकषष्टिभागमुहत्तै रूना, द्वादशमुहत्तॊ दिवसो भवति चतुर्भिरेकपष्टिभागमुहत्तरधिकः । एवं खलु एतेनोपायेन प्रविशन् सूर्यस्तदनन्तरात्तदनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् एकैकेन रात्रिन्दिवेन एकैकं भागम् ओजसो रजनिक्षेत्रस्य निर्वर्द्धयन् निर्वर्द्धयन् दिवसक्षेत्रस्य अभिवर्द्धयन् अभिवर्द्धयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तावत् यदा खलु सूर्यः सर्वबाह्यान्मण्डलात् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु सर्वबाह्य मण्डलं प्रणिधाय एकेन त्र्यशीतेन रात्रिन्दिवशतेन एकं व्यशीतं भागशतम् ओजसः रजनिक्षेत्रस्य निर्वद्धर्य दिवसक्षेत्रस्य अभिवद्धर्थ चारं चरति, मण्डलमष्टादशभि स्त्रिंशद्भिः शतै श्छित्वा, तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमुहूत्तौ दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति, एष खलु द्वितीयः षण्मासः, एषः खलु द्वितीयस्य षण्मासस्य पर्यवसानः, एषः खलु आदित्यः संवत्सरः एषः खलु आदित्यस्य संम्बत्सरस्य पर्यवसानः ॥ सू० २७ ॥ षष्ठं प्राभृतं समाप्तम् ॥ टीका-पञ्चमे प्राभृते सूर्यलेश्या विषयकपरिस्थिति सम्यक प्रतिपाद्य सम्प्रति-षष्ठं प्राभृतम् 'कहिं ते ओयसंठिई कथं ते ओजसः संस्थिति रित्येतद्विषयकप्रश्नसूत्रमाह-'कहं ते ओयसंठिई आहियात्ति बएज्जा' तावत् कथं ते ओजः संस्थिति राख्याता इति वदेत् ॥ छठा प्राभृत का प्रारंभ पांचवें प्राभृत में सूर्य की लेश्या विषयक परिस्थिति को सम्यक प्रकार से प्रतिपादित कर के अब इस छठा प्राभृत में (कहिं ते ओयसंठिई) आप के मत से सूर्य की प्रकाशसंस्थिति किस प्रकार की कही है इस विषय છા પ્રાભૂતને પ્રારંભ પાંચમાં પ્રાભૂતમાં સૂર્યની વેશ્યા સંબંધી પરિસ્થિતિનું સારી રીતે પ્રતિપાદન કરીને वे मा छ! प्रामृतभा (कहिं ते ओयसंठिई) सपना भतथी सूर्यनी प्रशस्थिति वा प्रा२नी उस छ ? या विषयना समयमा प्रश्नसूत्र वामां आवे छ,-(कहं ते ओय શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy