SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे ४६६ छेत्ता दसहिं भागे हीरमाणे एस णं परिवखेवविसेसे आहितेति वएज्जा' तावद् यः खलु जम्बूद्वीपस्य द्वीपस्य परिक्षेपस्तं परिक्षेपं द्वाभ्यां गुणयित्वा दशभिश्छित्वा दशभिर्भागे हियमाणे एष खलु परिक्षेपविशेष आख्यात इति वदेत् ॥ - तावदिति प्राग्वत् यः खलु जम्बूद्वीपस्य परिक्षेपः- परिधिः- प्रागुक्तप्रमाणो वर्त्तते तं परिक्षेपं द्वाभ्यां गुणयित्वा - द्वाभ्यां संगुण्य, दशभिश्छित्वा - दशभिर्विभज्य, दशभिर्भागे ह्रियमाणे यथोक्तमन्धकारसंस्थिते जम्बूद्वीपपरिरय परिक्षेपप्रमाणमागच्छति । तद्यथा- पूर्वप्रतिपादितं जम्बूद्वीपस्य परिक्षेपप्रमाणं३१६२२८, त्रीणि लक्षाणि षोडशसहस्राणि अष्टाविंशत्यधिके द्वे च शते इति, इदं द्वाभ्यां गुण्यते ३१६२२८x२=६३२४५६ जातानि पड् लक्षाणि द्वात्रिंशत्सहस्राणि पट् पञ्चाशदधिकानि चत्वारि शतानि चेति, एषां दशभिर्भागे हृते ६३२४५६ ÷ १० =६३२४५६, लब्धानि त्रिषष्टि यजनसहस्राणि पञ्चचत्वारिंशदधिके द्वे च शते पट् च दशभागा योजatara दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहि छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा) जो जंबूद्वीप नाम के द्वीप का परीक्षेप है उस परिक्षेप को दो से गुणा कर के दस से छेद कर के पुनः दस से भाग करे इतने प्रमाण का परिक्षेपविशेष कहा गया है। ऐसा शिष्यों को कहे। कहने का भाव यह है कि जो जम्बूद्वीप का परिक्षेप माने परिधि पहले कहे प्रमाण का कहा है उस परिक्षेप को दो से गुणाकर के दस से विभक्त कर के फिर दस से भाग करने पर अन्धकार संस्थिति का प्रमाण यथोक्त मिल जाता है । जम्बूद्वीप के परिश्यपरिक्षेप का प्रमाण = ३१६२२८। तीन लाख सोलह हजार दोसो अठाइस होता है इसको दो से गुणा करे जैसे कि ३१६२२८+२=६३२४५६। छह लाख बत्तीस हजार चारसो छप्पन होते हैं इसको दससे भाग करे ६३२४५६ ÷ १०=६३२४५ तिरसठ हजार दोसो पैंतालीस योजन तथा एक हे छे (ता जेणं जंबुद्दीवरस दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दस हिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहितेति वएज्जा ) ४ मूद्रीय नामना द्वीपनो के परिक्षेय છે તે પક્ષેિપને બે થી ગુણીને દસથી છેદ કરીને ફરીથી ભાગ કરવા આટલા પ્રમાણના પરિક્ષેપ વિશેષ થાય છે. આ પ્રમાણે સ્વશિષ્યાને કહેવું. કહેવાના ભાવ એ છે કે—જ ખૂદ્વીપના જે પરિક્ષેપ એટલે કે પિરિધ પહેલાં કહેલ છે તે પ્રમાણુવાળા એ પરિક્ષેપને એથી ગુણુવા અને પછી દસથી વિભક્ત કરવા એટલે કે પછી દસથી ભાગવાથી અંધકારસંસ્થિતિનું પ્રમાણ જમૂદ્રીપના પરિરયને પરિક્ષેપથી આવી જાય છે, જે આ પ્રમાણે છે-પહેલાં પ્રતિપાદન કરેલ જંબૂદ્વીપના પરિક્ષેપનું પ્રમાણ ૩૧૬૨૨૮ ત્રણ લાખ સેાળ હજાર ખસે અઠચાવીસ થાય છે. તેને બેથી ગુણવા. જેમ કે-૩૧૬૨૨૮+૨=૬૩૨૪૫૬ છ લાખ ખત્રીસ હજાર ચારસા છપ્પન થાય છે. એને દસથી ભાગવા ૬૩૨૪૫૬-૧૦=૬૩૨૪૫ ત્રેસઠ હજાર ખસેા પિસ્તાલીસ ચેાજન અને એક ચેાજનના છ દેશાંસ ભાગ આવી છે, તેથી આટલુ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy