SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ सूर्यतिप्रकाशिका टीका सू० २५ चतुर्थ प्राभृतम् नस्येति । अतएव एषः = एतावान् अनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेष:जम्बूद्वीपपरिरयपरिक्षेपण विशेष: आख्यात इति वदेत् - स्वशिष्येभ्यः कथयेत् । इत्थं सर्वबाया अपि बहायाः विष्कम्भपरिमाणमुक्त्वा सम्प्रति सामस्त्येन अन्धकारसंस्थिते रायमप्रमाणमाह - 'ता से णं अंधगारे केवइयं आयामेणं आहितेति वएज्जा' तावत् स खलु अन्धकारः कियता आयामेन आख्यात इति वदेत् ॥ - तावदिति पूर्ववत् सः - :- पूर्वोक्त:- पूर्वप्रतिपादितः खलु अन्धकारः कियता - कियत्प्रमाणेन आयामेन - दैर्येण आख्यातः - कथितः, इति भगवान् वदेत् कथय भगवन् कृपयेति गौतमस्य प्रश्नः, इदं चायामप्रमाणं तापक्षेत्रसंस्थितिगतायामपरिमाणवत् परिभावनीयम्, तयोः समानभावनिकत्वात् । इति हृदि निधाय भगवान् महावीरस्वामी शिष्यकृतप्रश्नस्योत्तरमाह - 'ता अट्टत्तरिं जोयणसहस्साई तिणि य तेत्तीसे जोयणसए जोयणत्तिभागं च आयामेणं आहितेति वएज्जा' तावत् अष्टसप्तति यजनसहस्राणि त्रीणि च त्रयस्त्रिंशतानि योजनशतानि योजन त्रिभागं च आयायोजन का छ दशांस भाग लब्ध होता है, अतः इतना प्रमाण अन्धकार संस्थिति का परिक्षेपविशेष माने जम्बूद्वीपपरिरयपरिक्षेपविशेष का कहा है ऐसा स्वशिष्यों को कहे । इसी प्रकार सर्वबाह्या वाहा का भी विष्कम्भ का परिमाण कह करके अब सामस्त्य रूप से अन्धकारसंस्थिति के आयाम का परिमाण कहते हैं - ( ता से णं अंधगारे केवइयं आयामेणं आहितेति वएज्जा) यह अन्धकार आयाम से कितने प्रमाणवाला कहा है ? सो हे भगवन् आप कहिये । इस प्रकार गौतमस्वामीने भगवान को प्रश्न किया है तो यह आयाम प्रमाण तापक्षेत्र संस्थिति के आयामपरिमाण के जैसा ही समजना कारण की दोनों ही समान भाववाले होने से इस प्रकार से मन में विचार कर भगवान महावीरस्वामी गौतमस्वामी के प्रश्न का उत्तर देते हुवे कहते हैं - ( ता अट्ठत्तरि जोयणसहस्साइं तिष्णि य तेत्तीसे जोयणसए जोयणत्तिभागं च आयामेण आहितेति वज्जा) अठहत्तर हजार तीनसो योजन एवं एक योजन का एकत्रिस પ્રમાણુ અંધકારસંસ્થિતિના પરિક્ષેપવિશેષ એટલે કે–જબૂદ્વીપના પરિયપરિક્ષેપવિશેષનુ કહેલ છે. એ પ્રમાણે પેાતાના શિષ્યાને કહેવુ, એજ પ્રમાણે સબાહ્યવાહાના વિધ્યુંભનુ પરિમાણુ કહીને હવે સમસ્ત રીતે અંધકાર સંસ્થિતિના આયામનું પિરમાણુ કહે છે(ता से णं अधगारे केवइथं आयामेणं आहिताति वज्जा) मा अंधार सायाभथी डेंटला પ્રમાણના કહેલ છે ? તે કહેા. આ પ્રમાણે ગૌતમસ્વામીએ પ્રશ્ન કરેલ છે. આ આયામનુ પ્રમાણુ તાપક્ષેત્રસ સ્થિતિના આયામના પરિમાણુની જેમજ સમજવું કારણુ કે અન્ને સમાન ભાવવાળા જ છે એ પ્રમાણે વિચારીને ભગવાન્ મહાવીરસ્વામી ગૌતમસ્વામીના પ્રશ્નના उत्तर आयतां उडे छे - ( ता अट्ठत्तरि जोयणसहस्साई तिष्णि य तेत्तीसे जोयणसए जोयणत्तिभागं च आयामेणं आहितेति वएज्जा) मध्योतेर इन्नर त्रशुसो तेत्रीस योजन भने ४ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ ४६७
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy