SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४६४ सूर्यप्रज्ञप्तिसूत्रे पर्वतस्य परिश्यपरिमाणं - ३१६२३ एकत्रिंशद् योजनसहस्राणि त्रयोविंशत्यधिकानि षट्शतानि च वर्त्तते, प्रागुक्तत्वात् । एतद् द्वाभ्यां गुणनेन - ३१६२३x२-६३२४६ जातानि त्रिषष्टिः सहस्राणि षट् चत्वारिंशदधिके द्वे च शते, एतेषां दशभिर्भागे हृते लब्धानि - ६३२४६÷१०-६३२४ - परयोजनसहस्राणि चतुर्विंशत्यधिकानि त्रीणि शतानि षट् च दशभागा योजनस्येति । तत एषः - एतावान् - अनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेप विशेषो मन्दरस्य परिरयपरिक्षेपविशेष आख्याता इति वदेत् तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया बहाया विष्कम्भपरिमाणं भवतीति । सम्प्रति - सर्ववाद्याया बाहायाः परिमाणमाहह- 'ती से णं सव्ववाहिरिया बाहा लवणसमुद्दे तेणं तेवद्विजोयणसहस्साई दोणि य पणताले जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वज्जा' तस्याः खलु सर्ववाद्या वाहालवणसमुद्रान्ते त्रिपष्टि यजन सहस्राणि द्वे च पञ्चचत्वारिंशे योजनशते षट् च दशभागान् योजनस्येति - ६३२४५६- परिक्षेषेण आख्यात इति वदेत् ॥ - तस्या:पर्वत के परिश्य का परिमाण ३१६२३ इकतीस हजार छहसो तेवीस होता है। प्राक कथित होने से । इसको दो से गुणा करने से ३१६२३x२=६३२४६ तिरसठ हजार दो सो छियालीस होते हैं । इसको दस से भाग करे तो ६३२४६ ÷ १०=६३२४ छ हजार तीनसो चोवीस योजन तथा एक योजन का छ दस भाग होता है इतना प्रमाण अन्धकार संस्थिति के परिक्षेष विशेष मन्दरपरिरयपरिक्षेप से विशेष कहा है, इस प्रकार अन्धकार संस्थिति के सर्वाभ्यन्तर वाहा का विष्कंभ परिमाण होता है । अब सर्वबाह्य वाहा का परिमाण कहते हैं - (तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दतेणं ते वहिजोयणसहस्सा दोणिय पणताले जोयणसए छच्च दस भागे जोयणस्स परिक्खेवे णं आहितेति वज्जा) उस सर्वबाह्य बाहा लवण समुद्र के अन्त में तिरसठ हजार दो सो पैंतालीस योजन एवं एक योजन का छह दस भाग ६३२४५ છે, આની ગણિતપ્રક્રિયા આ પ્રમાણે છે. મેરૂ પર્વતના પરિરયનું પ્રમાણ ૩૧૬૨૩ એકત્રીસ હજાર છસે। તેવીસનું છે. પહેલા કહ્યા પ્રમાણે આને બેથી ગુણુવાથી ૩૧૬૨૩+૨=૬૩૨૪૬ ત્રેસઠ હજાર ખસે છેંતાલીસ થાય છે. તેને દસથી ભાગવામાં આવે ૬૩૨૪૬:૧૦=૨૩૨૪ છ હજાર ત્રણસો ચાવીસ યેાજન તથા એક ચેાજનના છ દસ ભાગ જેટલું પ્રમાણ અંધકાર સસ્થિતિના પરિક્ષેપવિશેષ મદરપરિચયપરિક્ષેપથી વિશેષ કહેલ છે, આ પ્રમાણે અંધકાર સસ્થિતિના સર્વાભ્ય તરવાહાનુ વિષ્ણુભપરિમાણ થાય છે. हवे सर्वमाह्य चाहानु परिभालु उहेवामां आवे लवणसमुद्दतेणं तेवट्टि जोयणसहस्साइं दोण्णि य पणताले स परिक्खेवेणं आहितेति वएज्जा ) मे सर्वमाद्य वाडानो હજાર ખસે। પિસ્તાલીસ યાજન । અને એક ચૈાજનના છ દસ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧ छे (तीसे णं सव्वबाहिरिया वादा जोयणसए छच्च दस भागे जोयसवगुसमुद्रनी संतमां त्रेसठ ભાગ-૬૩૨૪૫ ૢ૪ પરિક્ષેપ
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy