SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ८ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् परिमाणम् । त्रिंशन्मुहूर्त्तवाहोरात्र इति, त्रिंशत् त्रिंशता गुण्यते, ३०+३०८९०० जातानि नवशतानि मुहूर्तानाम्, अर्द्धचाहोरात्रस्य पञ्चदशमुहूर्ताः, तत्र तद्यदि क्षिप्यते तदा ९००+ १५-९१५ समागतं सूर्यमासे मुहर्तपरिमाणं पञ्चदशोत्तराणि नवशतानि ॥ तथैकस्मिन् युगेद्वापष्टिश्चन्द्रमासास्ततो यदि त्रिंशदधिकाना मष्टादशशतानां द्वापष्टया भागो ह्रियते तथा १८३०६२-२९४३२ एकोनत्रिंशदहोरात्राः द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य । तत्र द्वात्रिंशद्वापष्टिभागा मुहूर्त्तस्य करणार्थ त्रिंशता गुण्यन्ते तदा जातानि पष्टयधिकानि नवशतानि ९६० एषां द्वाषष्टया भागो हियते तदा लब्धाः पञ्चदशमुहर्ताः ९६०६२-१५४ २: शेष तिष्ठति त्रिंशत् ३०, ततश्चैकोनत्रिंशदहोरात्रा मुहूर्तकरणार्थ त्रिंशता यदि गुण्यन्ते तदा जातानि सप्तत्यधिकानि अष्टौ शतानि २९४३०८७० ततः पाश्चात्याः पञ्चदशमुहूर्ताः शिष्यन्ते तदा प्राप्तं चान्द्रमासे मुहूर्तपरिमाणमष्टौशतानि पञ्चाशीत्यधिकानि ८८५ तीस मुहूर्तका एक अहोरात्र होता है वह तसी को तीस से गुणा करे ३०४३०=९०० तो नवसो मुहूर्त होते हैं अहोरात्र के तीस मुहूर्त का आधा करने पर पन्द्रह मुहतें होते हैं यह नवसो में जोडने से तब ९००+१५% ९१५ नवसो पन्द्रह होते हैं, ___ एक युग में चन्द्रमास ६२ बासठ होते हैं उससे जो १८३० को भाग किया जाय तब १८३०६२-२९ उन्तीस अहोरात्र और एक अहोरात्र के बासठियां बत्तीसवां भाग होता है उस बत्तीस बासठिया भाग का मुहूर्त करने के लिये तीससे गुणा जाय तब नवसो साठ ९६० होते हैं उसका बासठ से भाग करने पर ९६०२६२-१५+ पंद्रह मुहूर्त आता है शेष तीस रह जाता है । उन्तीस अहोरात्र का मुहूर्त करने के लिये तीस से गुणा करने पर ८७० आठसो सितेर होते हैं २९ +३०-८७० उसमें पीछेका पन्द्रह जोडने से चन्द्रमास का मुहूर्तपरिमाण ८८५३ आठसो पचासी तथा तीसका बासठिया भाग होते हैं। છે. એ ત્રીસને ત્રીસથી ગુણવાથી ૩૦ x ૩૦=૯૦૦ નવો મુહુર્ત થાય છે અહોરાત્રિના ત્રીસ મુહૂર્તના અર્ધા પંદર મુહૂર્ત થાય છે. તે નવમાં ઉમેરવાથી ૯૦૦૪૧૫=૯૧૫ નવસો પંદર થાય છે. એક યુગમાં ચંદ્રમાસ બાસઠ થાય છે. તેનાથી જે ૧૮૩૦ ને ભાગવામાં આવે તે ૧૮૩૦ : ૬૨=૨૯ ઓગણત્રીસ અહોરાત્ર અને એક અહોરાત્રના બાસઠીયા બત્રીસ ભાગ થાય છે. એ બાસઠીયા બત્રીસ ભાગના મુહૂર્ત કરવા માટે ત્રીસથી ગુણાકાર કરવામાં આવે તે ૯૬ ૦ થાય છે. તેને બાસઠથી ભાગવાથી ૬૦૨=૧૫૪૨૩ પંદર મુહૂર્ત આવે છે. અને શેષ ત્રીસ રહે છે. ઓગણત્રીસ અહોરાત્રના મુહૂર્ત કરવા માટે ત્રીસથી ગુણવાથી ૮૭૦ આઠ સિત્તેર થાય છે. ૨૯-૩૦=૦૭૦ તેમાં પહેલાના પંદર ઉમેરવાથી પંદર માસનું શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy