SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ nance सूर्यज्ञप्तिप्रकाशिका टीका सू० ८ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् शतानि सप्तविंशतिं च षष्टिभागान् मुहूर्त्तस्य आख्याता इति वदेत् अत्र तावच्छब्दः शिष्यबहुमानार्थ प्रयुक्तः अथवा-तावच्छब्दस्यान्योऽर्थः क्रियते--अन्यद्वहु वक्तव्यमासीत् तत्तावदास्ताम् सम्प्रति ताव देव-तवोक्तप्रश्नाशयमेव तवाग्रे कथयामीत्याशयः, एकस्मिनक्षत्रमासे अष्टौ मुहूर्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि शतानि, एकस्य च मुहूर्तस्य सप्तविंशति सप्तषष्टि भागान् आख्याता इति स्वशिष्येभ्यो वदेत्-उपदिशेत् । पूर्वोक्तमुहूर्तानां गणितमाह-इह युगे चन्द्रचन्द्राभिवचितचन्द्राभिवर्द्धितरूपसंवत्सर पञ्चकात्मके सप्तषष्टिनक्षत्रमासाः, उक्तस्वरूपे युगे अहोरात्राणा मष्टादशशतानि त्रिंशदधिकानि १८३०, एतद् यदि सप्तषष्टया ६७ भागो हियते तदा सप्तविंशतिः २७ अहोरात्राः। शेषाश्चैकविंशतिः २१ तिष्ठन्ति । स च मुहानयनाथ त्रिंशता गुण्यते तदा २१४३०-६३० त्रिंशदधिकानि षट्शतानि भवन्ति, पुनः सप्तपष्टयाभागे हते ६३०६७=९ लब्धाः नवमुहूर्ताः । शेषाऽवतिष्ठते सप्तविंशतिः २७ । आगतो नक्षत्रमासः सप्तविंशति रहोरात्राः, नववदेजा) यहां पर (ता) तावत् शब्द शिष्य को बहमानार्थ कहा है अथवा तावत् शब्द का अन्य अर्थ कहते हैं अर्थात अन्य बहोतसा कहने का है यह रहने दीजिए साम्प्रत तुम्हारे प्रश्नाशय को ही कहता हूं। एक नक्षत्रमास में आठसो उन्नीस ८१९ मूहर्त तथा एक मुहूर्त का सत्तावीसयां सरसठ २७ भाग कहा है इस प्रकार अपने शिष्यों को उपदेश करें। पूर्वोक्त मुहूर्त का गणित प्रकार इस प्रकार से होता है-यहां युग में चन्द्र, चन्द्राभिवति चन्द्राभिवर्धित रूप चन्द्र पंचक में सरसठ नक्षत्र मास होते हैं। उक्त स्वरूपवाले युग में १८३० अठारहसो तीस अहोरात्र होते हैं, उसका सरसठ ६७ से भाग करने पर सत्ताईस २७ अहोरात्र होता है तथा २१ इक्कीस शेष रहता है, उसको मुहूर्तानयन के लिये तीस से गुणा करने पर २१-३०-६३० छसो तीस होते हैं उसको सरसठ ६७ से भाग करने पर ९ नव मुहूर्त निकलते हैं तथा २७ सत्ताईस शेष बचते है। इस प्रकार नक्षत्रमास सत्ताईस अहोरात्र તાવત્ શબ્દ શિષ્યના બહુમાનાથે કહેલ છે. અથવા તાવત્ શબ્દનો બીજો અર્થ કહે છે કે–અન્ય ઘણું કહેવાનું છે તે રહેવા હાલમાં તમારા પ્રશ્નના ભાવને જ કહું છું એક નક્ષત્ર માસમાં ૮૧૯ આઠસો ઓગણીસ મુહુર્ત તથા એક મુહૂર્તને સત્યાવીસિ સડસઠમે ભાગ ૭ કહેલ કહેલ છે. આ રીતે શિષ્યોને સમજાવવું. આ પૂર્વોક્ત મુહૂર્તનું ગણિત આ રીતે થાય છે. અહીંયાં યુગમાં ચંદ્ર ચંદ્રાભિ વતિ રૂપ ચંદ્રપંચકમાં સડસઠા નક્ષત્ર માસ હોય છે. એ સ્વરૂપવાળા યુગમાં ૧૮૩૦ અઢારસેત્રીસ દિવસ રાત હોય છે. તેને સડસઠ ૬૭ થી ભાગવાથી સત્યાવીસ ૨૭ અહરાત્ર થાય છે. તથા ૨૧ એકવીસ શેષ રહે છે. તેને મુહૂર્ત લાવવા માટે ત્રીસથી ગુણવાથી ૨૧-૩૦-૩૦ છસો ત્રીસ થાય છે. તેને સડસઠ ૬૭ થી ભાગવાથી ૯ નવ મુહૂર્ત નીકળી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy