SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ २८ सूर्यप्रज्ञप्तिसूत्रे अट्ठ एकूणवीसे मुहुत्तसए सत्तावीसं च सद्विभागे मुहुत्तस्स आहितेति वएज्जा || सू० ८|| छाया - तावत् कथं ते वृद्ध्यपवृद्धी मुहूर्त्तानाम् आख्याते इति वदेत् तावत् अष्टौ एकोनविंशानि मुहूर्तशतानि सप्तविंशतिं च पष्टिभागान् मुहूर्त्तस्य आख्याता इति वदेत् ॥ सू०८॥ टीका-विंशतिप्राभृतेषु - कतिमण्डलानि व्रजतीति नामकं प्रथमं प्राभृतम् तत्र विंशतिः प्राभृतप्राभृतानि सन्ति तेषु वृद्ध्यपवृद्धीमुहूर्त्तानामिति प्रथमं प्राभृतप्राभृतम् - तत्स्वरूपं सुधर्मास्वामी जम्बूस्वामिनं प्रति कथयति - तावत्कथं ते वृद्धवृद्धी मुहूर्त्तानामितिवदेत् तबमते मुहूर्त्तानां वृद्धवृद्धी = वृद्धिक्षयों कथं भवतः, इति कृपया वदेत् । एवं भगवता गौतमेन प्रश्ने कृते भगवान् तत्तत्त्वं कथितवान् तथोपदर्शयन्नाह - 'ता कहं ते बडीबडीमुत्ताणं आहिते ति वदेज्जा' तावत् कथं ते वृद्ध्यपवृद्धीमुहूर्त्ताना माख्याते इति वदेत् । नक्षत्रमासे यावन्ता मुहूर्त्ताः सम्भवन्ति तावन्तो निरूपयति- 'ता अडे एकूणवी से मुहुत्तसर सत्तावीसं च सद्विभागे मुहुत्तस्स आहितेति वदेज्जा' तावत् अष्टौ एकोनविंशानि मुहूर्त्त - टीकार्थ- वीस प्राभृतों में (कतिमण्डलं व्रजति) इस नामवाला प्रथम प्राभृत में बीस प्राभृतप्राभृत होते हैं उनमें (मुहूर्तों की वृद्धी अपवृद्धी) नाम के पहला प्राभृतप्राभृत का स्वरूप सुधर्मास्वामी जम्बूस्वामी को कहते हैं - (ता कह ते वड्डो वी मुत्ताणं आहितेति वदेजा) आप के मत से मुहूर्तों की वृद्धयपवृद्धी अर्थात् वृद्धिक्षय किस प्रकार होता है यह कृपया समझाइए, इस प्रकार श्री गौतमस्वामी के पूछने पर भगवानने उसका तत्व जिस प्रकार कहा उसी प्रकार दिखलाते हुवे कहते हैं - (ता कहं ते बड्डोबड्डी मुहुत्ताणं आहितेति वदेजा) आप के अभिप्राय से मुहूर्त की क्षयवृद्धी किस प्रकार होती है वह समझाइए । नक्षत्रमास में जितने मुहूर्त होते हैं उसका निरूपण करते हुवे कहते हैं (ता अट्ठ एकूणवीसे मुहुत्तसए सत्तावीसं च सहभागे मुहुत्तस्स आहितेति टीअर्थ :- वीस प्राकृताभां ( कतिमंडलं व्रजति) या नाम वाणा पहेला प्रभृतभां वीस પ્રામૃત પ્રાભૃત હેાય છે. તેમાં મુહૂર્તની વૃદ્ધિ અપવૃદ્ધિ નામના પહેલા પ્રાકૃતપ્રામૃતનુ स्व३५ सुधर्भास्वामी स्वामीने हे छे - ( ता कहं ते वड्ढो बढी मुहुत्ताणं आहितेति वदेज्जा) आपना भतथी मुहूर्तानी वृद्धि भने अपवृद्धि भेटले में वृद्धि भने क्षय देवी રીતે થાય છે તે કૃપા કરીને અમને સમજાવે. આ પ્રમાણે ભગવાન્ ગૌતમસ્વામીના પૂછવાથી શ્રી ભગવાને તેનુ તત્વ જે રીતે કહ્યું એ જ પ્રમાણે બતાવતા થકા કહે છે (ता कहं ते वड्ढो वड्डी मुहुत्ताणं आहितेति वदेज्जा) सायना अभिप्रायथी भुर्त्तनी क्षय અને વૃદ્ધિ કેવી રીતે થાય છે તે અમને કહી સમજાવે. नक्षत्रभासभां भेटमा भुङ्क्त होय छे, तेनु निश्णु उरता था डे छे - ( ता अड्ठ एकूणवीसे मुहुत्तसए सत्तावीसं च सद्विभागे मुहुत्तस्स आहिते ति वदेज्जा) अडीया (ता) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy