SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३९१ सूर्यक्षप्तिप्रकाशिका टीका सू० २४ तृतीयं प्राभृतप्राभृतम् चन्द्रसूयौं द्वासप्ततिं द्वीपान् द्वासप्ततिं समुद्रान् अवभासयत उद्योतयत स्तापयतः प्रकाशयत इत्येवं रूपं स्वजल्पनमष्टमा स्तीर्थान्तरीयाः जल्पन्तीति । 'एगे पुण एवमाहंसु ९' एके पुनरेवमाहुः ९॥-एके-नवमाः पुनरष्टानां मतं श्रुत्वा एवम्-अनन्तरोच्यमानस्वरूपं स्वमन्तव्यं भाषन्ते-यथा-'ता बायालीसं दीवसयं बायालं समुदसयं चंदिमसूरिया ओभासेंति उज्जोवेति तवेंति पगासेंति, एगे एवमाहंसु९' द्विचत्वारिंशं द्वीपशतं द्विचत्वारिंशं समुद्रशतं चन्द्रसूयौँ अवभासयत उद्योतयत स्तापयतः प्रकाशयतः, एके-एवमाहुः ९ ॥-तावदिति प्राग्वत द्विचत्वारिंशतम्-द्वाचत्वारिंशदधिकं द्वीपशतं द्वाचत्वारिंशदधिकं समुद्रशतं चारं चरन्तौ चन्द्रसूर्यो अवभासयत उद्योतयत स्तापयतः प्रकाशयत इत्येवंरूपं स्वमतम् उद्घोपयन्ति नवमाः ९॥ 'एगे पुण एवमाहंसु १०' एके पुनरेवमाहुः १०॥-एके पुनर्दशमा एवं जल्पन्तिसूर्य बहत्तर द्वीपों एवं बहत्तर समुद्रों को अवभासित करता है, उद्योतित करता है तापित करता है एवं प्रकाशित करता है इस प्रकार आठवें तीर्थान्तरीय का स्वमत के समर्थन में कथन है ।८। (एगे पुण एवमाहंसु) ९ आठों परमतवादीयों के कथन को सुनकर के नवमा तीर्थान्तरीय स्वमत को प्रगट करता हुवा कहने लगा (ता बायालीसं दीवसयं बायालं समुद्दसयं चंदिमसूरिया ओभाति उज्जोवेंति तवेंति पगासेंति, एगे पुण एवमासु ९) एक सो बायालीस द्वीपों को एवं एक सो बायालीस समुद्रों को चन्द्र सूर्य अवभासित करता है, उद्योतित करता है, तापित करता है, एवं प्रकाशित करता है कोई एक नवम तीर्थान्तरीय इस प्रकार कहता है। अर्थात् बायालीस अधिक सोमाने एक सो बायालीस द्वीपों को एवं एक सो बायालीस समुद्रों को गमन करता हुवा चन्द्र सूर्य अवभासित करता है, उद्योतित करता है, तापित करता है एवं प्रकाशित करता है ९ इस प्रकार नववां तीर्थान्तरीय કાંતિવૃત્તમાં સૂર્ય અને વિમંડળમાં ચન્દ્ર આ રીતે ભ્રમણ કરતા કરતા તેર દ્વીપ અને તેર સમુદ્રોને અવભાસિત કરે છે. ઉદ્યોતિત કરે છે, તાપિત કરે છે, અને પ્રકાશિત કરે છે. આ પ્રમાણે આઠમે તીર્થાન્તરીય પિતાને મત બતાવતાં કથન કરે છે. તે (एगे पुण एवमाहंसु) मा ५२मतवाहियाना मतने समाजाने नभी अन्यमतापमणी घाताना भतने प्रगट ४२di u ये -(ता बायालीसं दीवमयं बायालीसं समुइसयं चंदिमसूरिया ओभासेंति, उज्जोवेति तर्वेति पगासेंति एगे एवमाहंसु) सो तालीस દ્વીપ અને એક બેંતાલીસ સમુદ્રોને ચંદ્ર સૂર્ય અવભાસિત કરે છે, ઉદ્યોતિત કરે છે, તાપિતકરે છે અને પ્રકાશિત કરે છે, કેઈ એક નવમે તીર્થાન્તરીય આ પ્રમાણે પિતાને મત દર્શાવે છે, અર્થાત્ બેંતાલીસ અધિક સે એટલે કે એક બેંતાલીસ દ્વીપોને અને એક બેંતાલીસ સમુદ્રોને ગમન કરતા ચંદ્ર સૂર્ય અવભાસિત કરે છે, ઉદ્યોતિત કરે છે. તાપિત કરે છે અને પ્રકાશિત કરે છે. આ પ્રમાણે નવમે અન્ય મતાવલમ્બી પિતાના મત વિષે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy