SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३७४ सूर्यप्रज्ञप्तिसूत्रे पष्टिभागा योजनस्येति । एवं दृष्टिपथप्राप्ततायां कतिपयेषु मण्डलेषु सातिरेकाणि पश्चाशीति योजनानि अग्रेतनेषु चतुरशीत्यधिकशतपर्यन्तेषु मण्डलेषु यथो ताधिकसहितानि व्यशीत्यधिकशत योजनानि अभिवर्द्धयन्नभिवर्द्धयन् तावत् वक्तव्यो भवेद् यावत् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति ॥ 'ता जया णं मूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साइं दोण्णि य एकावण्णे जोयणसए अत्तीसं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ' तावद्' यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्च पञ्च योजनसहस्राणि द्वे च एकपञ्चाशद्योजनशते अष्टात्रिंशता च षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति ॥ तावत्-तत्र मुहर्तगतिविचारे यदायस्मिन् दिने खलु-इति निश्चितं सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य-तन्मण्डलमादाय चारं चरति-सर्वाभ्यन्तरे मण्डले भ्रमति, तदा-तस्मिन् समये मुहर्तगतिपरिमाणमित्थं भवतिपश्च पश्च योजनसहस्राणि एकपञ्चाशदधिके द्वे च योजनशते अष्टात्रिंशतं च पष्टिभागान् योजनस्येति ५२५१ . एतावद्भि योजनैरेकैकेन मुहूर्तेन-प्रतिमुहूर्तगत्या गच्छति-भ्रमति । कुछ अधिक पचासी योजन आगे के एकसो चौरासी मंडलों में यथोक्त अधिकता सहित एकसो तिरासी योजन को बढाता बढाता सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करे वहांतक इस प्रकार कहे, 'ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई दोणि य एकावण्णे जोयणसए अतीसं च सहिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ' तो जब सूर्य सर्वाभ्यन्तर मंडल में उपसंक्रमण करके गति करता है तब पांच पांच हजार दोसो इक्कावन योजन एवं एकयोजन का साठिया अडतीसवां भाग एक एक मुहूर्त में गमन करता है, अर्थात् सर्वाभ्यन्तर मंडल में भ्रमण करता है, उस समय मुहूर्तगति का परिमाण इस प्रकार होता है ५२५१६ पांच हजार दोसो इक्कावन योजन तथा एक योजन का साठिया अडतीस भाग इतने योजनों में प्रतिमुहर्तगति से एक મંડળનું યક્ત દષ્ટિપથપ્રાપ્તતાનું પરિમાણ થઈ જાય છે. આ રીતે દષ્ટિપથપ્રાપ્તતામાં કેટલાક મંડળમાં સાતિરેક એટલે કે કંઈક વધારે પંચાશી જન આગળના એકસો ચિરાશી મંડળમાં યોક્ત અધિકતા સાથે એક વ્યાશી જનને વધારતા વધારતા સભ્યતરમંડળમાં ઉપસિંક્રમણ કરીને ગતિ કરે છે ત્યાં સુધી આ પ્રમાણે કહેવું. (ता जया णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चार चरइ तयाण पंच पंच जोयणसहस्साई दोण्णि य एक्कावण्णे जोयणसए अद्वतीसं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ) न्यारे सू सास्यत२ममा उपस भए ४शने गति ४२ छ, त्यारे પાંચ પાંચ હજાર બસે એકાવન જન અને એક એજનના સાઠિયા અડતાલીસ ભાગ એક એક મુહૂર્તમાં ગમન કરે છે, અર્થાત્ સર્વાત્યંતરમંડળમાં ભ્રમણ કરે છે, તે વખતે મુહૂર્તગતિનું પરિમાણ આ પ્રમાણે થાય છે. પરપ૧ પાંચ હજાર બસો એકાવન જન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy