SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३७३ तच्च कलान्यूनत्वं प्रतिमण्डलं भवेत् यदा द्वयशीत्यधिकशततमे मण्डले एकत्र पिण्डितं (सवणित) स्यात्तदा अष्टषष्टिरेकषष्टिभागाः लभ्यन्ते, ततस्ते भूयः प्रक्षिप्यन्ते ततो जात मिदं ८३०, व्यशीति योजनानि त्रयोविंशतिः पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंश देकषष्टिभागा योजनस्येति । एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं ४७१७९ । । सप्तचत्वारिंशत् सहस्राणि एकोनाशीत्यधिक शतमेकं च योजनानां सप्तपश्चाशत्पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा योजनस्येति भवति । इत्येवं रूपं यदि सहितं क्रियते तदा-(४७१७९ । 16, ६)+(८३, २४, ४६) ४७२६३३१ इत्येवं सर्वाभ्यन्तरे मण्डले यथोक्तं दृष्टिपथप्राप्तता परिमाणं भवति, सप्तचत्वारिंशत् सहस्राणि त्रिषष्टयधिके द्वेशते योजनाना मेकविंशतिश्चैकहै यह सब पहले धूलिकर्म से कह ही दिया है, वह कला न्यूनत्व प्रति मंडल में होकर जब एक सो बिरासीवे मंडल में एकत्र करके मिलावे तब इकसठिया अडसठ भाग 6 लभ्य होता है, तदनन्तर उसको फिरसे प्रक्षिप्त करे तो ८३३४, २ तिससीयोजन तथा एक योजन का साठिया तेईसभाग एवं एक योजन का साठ भाग सहित इकसठिया बयालीस भाग होता है, इस में सर्वाभ्यन्तर मंडल के अनन्तरवें दूसरे मंडल का दृष्टिपथप्राप्तता का परिमाण जो ४७१७९। ४, सुडतालीस हजार एकसो उन्नासी योजन तथा एक योजन का साठिया सतावन भाग एवं एक योजन का साठिया एक भाग सहित एकसाठिया उन्नीसभाग होता है उनको जो साथ जोडे तो (४७१७९, x८३, ४, ४३= ४७२६३४१ सुडतालीस हजार दोसो तिरसठ योजन एवं एक योजन का इकसठिया इक्कीसभाग सर्वाभ्यन्तर मंडल का यथोक्त दृष्टिपथप्राप्तता का परिमाण होता है । इस प्रकार दृष्टिपथप्राप्तता में कितनेक मंडलों में सातिरेक माने રીતે પ્રાપ્ત થાય છે. આ તમામ પહેલાં ધૂલિકર્મથી બતાવી દીધેલ છે, એ પ્રમાણે તે દરેક મંડળમાં એક કલા ન્યૂન થઈને જ્યારે એક ખ્યાશીમા મંડળમાં એકઠા કરીને મેળવવામાં આવે ત્યારે એકસડિયા અડસઠ ભાગ લભ્ય થાય છે. તે પછી તેને ફરીથી પ્રક્ષિપ્ત કરે તે ૮૩૩, યાશી જન તથા એક એજનના સાઠિયા તેવીસ ભાગ તથા એક એજનના સાઠિયા ભાગ સહિત એકસઠિયા બેંતાલીસ ભાગ થાય છે. આ સંખ્યામાં સર્વાત્યંતરમંડળની પછીના બીજા મંડળના દૃષ્ટિપથપ્રાપ્તતાનું પરિમાણ કે જે ૪૭૧૭૯gs, સુડતાલીસ હજાર એકસે એગણ્યાશી જન તથા એક એજનના સાથિ સતાવન ભાગ તથા એક એજનના સાઠિયા એક ભાગ સહિત એકસાડિયા ઓગણીસ ભાગો थाय छे. तेने साथे मेवामां आवे तो ४७१७८ ५४,६६४८3१३,४३=४७२६३३३ सुताલીસ હજાર બસો ત્રેસઠ યોજના અને એક એજનના એકસડિયા એકવીસ ભાગ સર્વાત્યંતર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy