SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३६३ सूर्यशप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् __३६३ गत्या गच्छति सूर्यः । अत्रापि गणितप्रक्रिया यथा-तस्मिन् मण्डले परिरयपरिमाणम्३१८२७९ तिस्रो लक्षा अष्टादशसहस्राणि एकोनाशीत्यधिके द्वे शते चेति, अस्य षष्टयाभागो हियते, हृते च भागे यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं यथा-३१८२७९ : ६०-५३०४ इति यथोक्तमुपपद्यते । अथात्रापि दृष्टिपथप्राप्तताविषयपरिमाणमाह-'तया णं इहगयस्स मणुस्सस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहिं एगावण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगद्विधा छेत्ता तेवीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ' तदा खलु इहगतस्य मनुष्यस्य एकाधिकै त्रिंशता योजनसहरेकोनपश्चाशता च पष्टिभागै योजनस्य पष्टिभागं च एकषष्टिधा छित्वा त्रयोविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुः स्पर्श शीघ्रमागच्छति ।।-तदा-सर्वबाह्यान्मण्डलादक्तिनतृतीयमण्डलभ्रमणसमये प्रतिमुहर्तगति से माने एक एक मुहूर्त में सूर्य गमन करता है। यहां पर भी गणितपद्धति इस प्रकार होती है, उस मंडल में परिरय का परिमाण=३१८२७९ । तीन लाख अठारह हजार दो सो उन्नासी होता है इसको साठ से भाग करे तो भाग करने पर इस मंडल में मुहूर्तगति का परिमाण यथोक्त रीती से हो जाता है जैसे कि ३१८२७९+ ६०=५३०४६ इस प्रकार कथित प्रमाण हो जाता है। यहां पर भी दृष्टिपथप्राप्तता का परिमाण दिखलाते हुवे कहते हैं-(तया णं इहगयस्स मणुस्सस्स एगाधिगेहिं बत्तीसाए जोयणसहस्सेहिं एगावण्णाए य सहिभागेहिं जोयणस्स सहिभागं च एगसद्विधा छेत्ता तेवीसाए चुणियाभागेहिं सूरिए चक्खुप्फास हव्वमागच्छद) तब इस मनुष्य लोक में स्थित मनुष्य को बत्तीस हजार एक योजन तथा एक योजन का साठिया उनपचास भाग तथा साठ भाग को इकसठ से विभक्त करके तेवीस चूर्णिका भाग प्रमाण से सूर्य शीघ्र चक्षुगोचर हो जाता है, कहने ચાલીસ ભાગ પ૩૦૪ આટલા પ્રમાણુથી દરેક મુહૂર્તમાં અર્થાત્ એક એક મુહૂર્તમાં સૂર્ય ગમન કરે છે. અહીંયાં પણ ગણિતપદ્ધતિ આ પ્રમાણે થાય છે,-એ મંડળમાં પરિયનું પરિમાણ ૩૧૮૨૭૯ ત્રણ લાખ અઢાર હજાર બસો ઓગણએંસી થાય છે. તેને સાઠથી ભાગવામાં આવે તે આ મંડળમાં મુહૂર્તગતિનું પરિમાણયક્ત રીતથી થઈ જાય છે. જેમ કે-૩૧૮૨૭૯ ६०=५३०४३६ २॥ प्रमाणे ४११ थ/ नय छे. मी या पष्टिपथाततानु परिभा) सतात! छे. (तया णं इहगयस्स मणुस्सस्स एगाधिरोहिं बत्तीसाए जोयणसहस्सेहि एगावण्णाए य सट्ठिभागेहि जोयणस्स सद्विभागं च एगसद्विधा छेत्ता तेवीसाए चुण्णियाभागेहि सूरिए चक्खुप्फासं हव्यमागच्छइ) त्यारे मा भनुष्यतामा २९८॥ मनुष्याने मत्रीस १२ એક જન તથા એક એજનના સાઠિયા ઓગણપચાસ ભાગ તથા સાઠ ભાગને એકસઠથી ભાગીને તેવસ ચૂર્ણિકા ભાગ પ્રમાણુથી સૂર્ય શીઘ દૃષ્ટિગોચર થાય છે. કહેવાનો ભાવ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy