SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ३६२ सूर्यप्रज्ञप्तिसूत्रे रात्रे बाह्यानन्तरं-सर्वबाह्यानन्तरं तृतीयं मण्डलमुपसंक्रम्य-तन्मण्डलं गत्वा चारं चरतितृतीयमण्डले भ्रमतीत्यर्थः ।। 'ता जया णं सरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ, तया णं पंच पंच जोयणसहस्साई तिष्णि य चउत्तरे जोयणसए ऊणचालीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तणं गच्छइ' तावद् यदा खलु सूर्यों बाह्यं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्च पञ्च योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च पष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति ॥ तावत्-तत्र सर्वबाह्यादन्तराभिमुखतृतीयमण्डलसञ्चरणकाले, यदा खलु सूर्यों बाह्यं तृतीयं मण्डलमुपसंक्रम्य-तृतीयमण्डले गत्वा चारं चरति-तृतीयमण्डले भ्रमति, तदा खलु मुहत्तेगतिप्रमाणमित्थं भवति, यथा पञ्च पञ्च योजनसहस्राणि चतुरुत्तराणि त्रीणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य ५३०४४ एतावन्मात्रम् एकैकेन मुहर्तन-प्रतिमुहूत्तेमंडल के तीसरे मंडल में उपसंक्रमण करके माने उस मंडल में जाकर के गति करता है अर्थात् तीसरे मंडल में परिभ्रमण करता है । (ता जया णं सूरिए बाहिरं तच्च मंडलं उवसंकमित्ता चारं चरइ तयाणं पंच पंच जोयणसहस्साई तिणि य चउरुत्तरे जोयणसए उणचालोसं सहिभागे जोयणस्स एगमेगेणं मुहत्तेणं गच्छइ) जब सूर्य सर्वबाह्यमंडल के तीसरे मडल में उपसंक्रमण करके गमन करता है तब पांच हजार तीन सो चार योजन तथा एक योजन का साठिया उनचालीस भाग प्रमाण एक एक मुहूर्त में गमन करता है। कहने का भाव यह है कि उस सर्वबाह्यमंडल के अनन्तरवें तीसरे मंडलाभिमुख संचरण काल में जब सूर्य सर्वबाह्यमंडल के तीसरे मंडल में जाकर के गति करता है माने तीसरे मंडल में भ्रमण करता है, तब मुहूर्तगति का परिमाण इस प्रकार से होता है । जैसे कि-पांच हजार तीन सो चार योजन तथा एक योजन का साठिया उनचालीस भाग ५३०४ इतना प्रमाण से બીજા અહેરાત્રમાં સર્વબાહ્યમંડળના ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને એટલે કે એ भमा ४/ने गति ४२ छ, अर्थात् त्री ममा परिश्रम ४२ छे, (ता जया णं सूरिए बाहिर तकचं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई तिण्णि य चउरत्तरे जोयणसए उणचालीसं सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ) न्यारे सूर्य સર્વબાહ્યમંડળના ત્રીજા મંડળમાં ઉપસક્રમણ કરીને ગતિ કરે છે. ત્યારે પાંચ હજાર ત્રણસો ચાર જન તથા એક એજનના સાઠિયા ઓગણચાલીસ ભાગ પ્રમાણ એક એક મુહુર્તમાં ગમન કરે છે. કહેવાનો ભાવ એ છે કે એ સર્વબાહ્યમંડળની પછીના ત્રીજા મંડળાભિમુખ સંચરણકાળમાં જ્યારે સૂર્ય સર્વબાહ્યમંડળના ત્રીજા મંડળમાં જઈને ગતિ કરે છે અર્થાત્ ત્રીજા મંડળમાં ભ્રમણ કરે છે, ત્યારે મુહૂર્તગતિનું પરિમાણ આ પ્રમાણે થાય છે. જેમ કે-પાંચ હજાર ત્રણ ચાર જન તથા એક જનના સાઠિયા ઓગણ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy