SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३६१ 'तया णं राइंदियं तहेव" तदा खलु रात्रिंदिवं तथैव ॥ तदा-तस्मिन् सर्वबाह्यानन्तरातिनद्वितीयमण्डल चारचरणकाले खलु रात्रिंदिवं-रात्रिदिवसौ-रात्रिदिवसयोः प्रमाणे तथैव-प्रागुक्तवदेव भवतः, अर्थात् तस्मिन् द्वितीयमण्डले द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामूना अष्टादशमुहूर्त्ता रात्रिभवति, तथा च द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यामधिको द्वादशमुहत्तों दिवसो भवति यथा तत्र रात्रिमानम्-१८- दिनमानम्-१२+ इति । 'से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरई' स प्रविशन् सूर्य: द्वितीयेऽहोरात्रे बाह्यानन्तरं तृतीयं मण्डलमुपसंक्रम्य चारं चरति ।-प्रविशन्-सर्वबाह्याद् द्वितीयमण्डलादन्तराभिमुखं गच्छन् सूर्यों द्वितीयेऽहोरात्रे-द्वितीयषण्मासस्य द्वितीये अहोयोजन का साठ इकसठिया भाग न सब को जोड देने से दृष्टिपथप्राप्तता का यथोक्त परिमाण ३१९१६, मिल जाता है। (तया णं राइदियं तहेव) उस सर्व बाह्यानन्तर अर्वाक्तन दूसरे मंडल के चारचरण काल में रात्रि दिवस का प्रमाण माने दिनमान तथा रात्रिमान पूर्व कथित प्रकार का ही होता है अर्थात् उस दूसरे मंडल में इकसठिया दो मुहूर्त भाग न्यून अठारह मुहूर्त प्रमाण वाली रात्री होती है तथा इकसठिया दो मुहूर्त भाग अधिक बारह मुहूर्त प्रमाण वाला दिवस होता है। वहां पर रात्रिमान १८ तथा दिनमान १२ इस प्रकार का होता है। (से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ) वह दूसरे मंडल में प्रवेश करता सूर्य दूसरे अहोरात्र में बाह्यमंडल के अनन्तरवें तीसरे मंडल में उपसंक्रमण करके गति करता है। कहने का भाव यह है कि सर्वबाह्यमंडल के दूसरे मंडल से पीछे के मंडलाभिमुख गमन करता हुवा सूर्य दूसरे अहोरात्र में दूसरे छह मास के दूसरे अहोरात्र में सर्वबाह्यબરાબર એક એજનના સાઠ એકસઠિયા ભાગ ૪ બધાને મેળવવાથી દષ્ટિપથપ્રાપ્તતાનું यथात परिभाए 3१८१६६४६ भी तय छे. (तया णं राईदियं तहेव) मे समाधाનંતર અવતન બીજા મંડળમાં ગમનકાળમાં રાતદિવસનું પ્રમાણ એટલે કે દિનમાન તથા રાત્રિમાન પૂર્વકથિત પ્રમાણેનું જ હોય છે. અર્થાત્ એ બીજા મંડળમાં એકસઠિયા બે મુહૂર્ત ભાગ મૂન અઢાર મુહૂર્ત પ્રમાણવાળી રાત્રી હોય છે. તથા એકસઠિયા બે મુહૂર્તભાગ વધારે બાર મુહૂર્ત પ્રમાણને દિવસ હોય છે. ત્યાં રાત્રિમાન ૧૮ તથા દિનમાન ૧૨ આ પ્રમાણે થાય છે. (से पविसमाणे सूरिए दोसि अहोरतसि बाहिरं तच्चं मंडलं उवसंकमित्ता चार चरइ) से भी भ3मा प्रवेश ३२ते। सूर्य of महाराभा माघभजनी पछीना ત્રીજા મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. કહેવાને ભાવ એ છે કે સર્વબાહામંડળના બીજા મંડળથી પછીના મંડળ તરફ ગમન કરત સૂર્ય બીજા અહેરાત્રમાં બીજા છ માસને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy