SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ___ सूर्यप्रक्षप्तिसूत्रे पष्टिभागाश्च । ततश्च सर्वबाह्यादतिने तस्मिन् द्वितीयमण्डले पूर्वोक्तयुक्तिवशात् परिरयपरिमाणं ३१८२९७ त्रीणि लक्षाणि अष्टादशसहस्राणि सप्तनवत्यधिके द्वे शते च । तदेभित्रिभिः शतैः सप्तषष्टयधिकैयदि गुण्यन्ते तदा ३१८२९७४३६७=१६८१४९२९ जातानि एकादशकोटयोऽष्टषष्टिलक्षा चतुर्दशसहस्राणि नवनवत्यधिकानि नवशतानि । सर्वेषामधश्चैकषष्टि स्तेनैकपष्टया गुणितया षष्टया-६१४६०३६६० अनया भागो हियते तदा भागफलम् ११६८१४९९९ : ३६६०=३१९१६३४ एकत्रिंशत्सहस्राणि षोडशोत्तराणि नवशतानि च पूर्णाणि इत्यायाति । शेषमुद्धरति चतुर्विंशतिः शतानि एकोनचत्वारिंशदधिकानि । हरस्थाने च षष्टयधिकानि पत्रिंशच्छतानि, न चातो योजनान्यायान्ति, ततः षष्टिभागानयनार्थमेकषष्टया भागो हियते तदा- x=३९6-3, एकोनचत्वारिंशत पष्टिभागा योजनस्येति सर्वस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः, योजनस्येति सर्वमेलनेन यथोक्तं दृष्टिपथप्राप्तता परिमाण ३१९१६., । मुपपद्यते ॥ 5 इस प्रकार तीन सो सडसठ तथा इकसठ भाग होता है । तत्पश्चात् सर्वबाह्यमंडल के अक्तिन उस दूसरे मंडल में पूर्वोक्त युक्ति के अनुसार परिरय का परिमाण ३१८२९७ तीन लाख अठारह हजार दो सो सत्ताणवे होता है, इसको यह तीन सो सडसठ से गुणा किया जाय तो ३१८२९७+३६७= ११६६७५९, ग्यारह करोड अडसठ लाख चौदह हजार नव सो नन्नाणु तथा नोचे इकसठ अतः इकसठ से गुणित किये गये साठ ६१४६०-३६६० इससे भाग करे तो भाग फल ११६८१४९९९:३६६०=३१९१६॥ इकतीस हजार नव सो सोलह पूरे आते है तथा शेष चोवीस सो उनचालीस आता है तथा हर स्थान में माने इस चोवीस सो उनचालीस के नीचे तीन हजार छह सो साठ जाता है इस संख्या से कोइ योजन बनता नहीं है अतः साठ भाग लाने के लिये इकसठ से भाग दिया जावे तो ब-३९ , एक योजन का साठिया उनचालीस भाग तथा साठ का एक भाग बराबर एक સડસઠ તથા એકસઠીયે ભાગ થાય છે. તે પછી સર્વબાહ્યમંડળના પછીના બીજા મંડળમાં પૂર્વોક્ત યુક્તિ અનુસાર પરિરયનું પરિમાણ ૩૧૮૨૯૭ ત્રણ લાખ અઢાર હજાર બસ સત્તાણુ થાય છે, તેને જે ત્રણસો સડસઠથી ગણવામાં આવે ૩૧૮૨૯૭+૩૬ ૭=૧૬૧૪૮૮ અગ્યાર કરેડ અડસઠ લાખ ચૌદ હજાર નવસો નવાણુ તથા નીચે એકસઠ આવે છે તેને તેથી એકસઠથી ગુણેલ સાઠ ૬૧૬ =૩૬ ૬ ૦ આનાથી ભાગવામાં આવે તે ૧૧૬૮૧૪ ૯ ૩૬૬=૩૧૯૧૬૩ એકત્રીસ હજાર નવસે સેળ પૂરા આવે છે, તથા શેષ ચોવીસસો ઓગણચાલીસની નીચે ત્રણ હજાર છસો સાઠ આવે છે. આ સંખ્યાથી કોઈ જન બનતા નથી તેથી સાઠ ભાગ લાવવા માટે એકસઠથી ભાગવામાં આવે તે ૨૩, =૩૯= ૪ એક એજનના સાડિયા ઓગણચાલીસ ભાગ તથા સાઠના એક ભાગ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy