SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ७ प्रथमप्राभृते प्रथमप्राभृतप्राभृतम् छाया-आवलिका १, मुहूर्ताग्रम् २, एवं भागाश्च ३, योगस्य ४, कुलानि ५, पौर्णमासी च ६, सन्निपातः ७, संस्थितिः ८ ॥१२॥ ताराग्रं च ९, नेता च १०, चन्द्रमार्गा इति ११ चापरे, यावन्ति देवतानां चाध्ययनानि १२, मुहर्तानां नामकानि च १३, ॥१३॥ दिवसा रात्रय उक्ताश्च १४, तिथयः १५, गोत्राणि १६, भोजनानि च १७, आदित्यचाराः १८, मासाः १९, पश्चसंवत्सराः २०, ॥१४॥ ज्योतिष्कस्य च द्वाराणि २१, नक्षत्रवीचयोऽपि च २२, ॥ दशमे प्राभृते एतानि द्वाविंशतिः प्राभृतप्राभृतानि ॥१५॥सू०७॥ ___टीका--सर्वेषां प्राभूतानां भेदा भवेयुरिति नियमो नास्ति । तेन-'जोगे किं ते च आहिए' इत्यस्य भेदानाह-दशमप्राभृते यान्यपान्तरालवर्तीनि द्वाविंशति संख्यकानि प्राभृतप्राभृतानि सन्ति तेषामर्थाधिकारं विवक्षुः तान्याह-'आवलिय' इत्यादिना । तेषामर्थक्रमो यथा-प्रथमे प्राभृतप्राभृते नक्षत्राणा मावलिकाक्रमो वक्तव्यो यथा अभिजिदादीनि नक्षत्राणि भवन्तीति १ । द्वितीये नक्षत्रविषयं मुहूर्ताग्रं-मुहूर्तपरिमाणं वक्तव्यम् २ । तृतीये एवं भागा इति पूर्व भागा इति, पूर्वपश्चिमादिप्रकारेण भागा वक्तव्याः ३ । चतुर्थे योगस्यादिर्वक्तव्यः ४ । पञ्चमे च शब्दोपादानात् कुलानि उपकुलानि कुलोपकुलानि च वक्तव्यानि ५ । पष्ठे पौर्णमासीति-पौर्णमासी अभिधेया ६ । सप्तमे 'सन्निपात' इति पक्षद्वयस्य सन्धिः, अर्थात् टीकार्थ-सब प्राभृतों के अवान्तर भेद होते हैं ऐसा कोई नियम नहीं है अतः (जोगे किं ते च आहिए) इस दसवें प्रश्न का भेद कहते हैं दसवें प्राभृत में अन्तर्वति जो बाईस प्राभृतप्राभृत होते हैं उनका अर्थाधिकार दिखलाते हुवे कहते हैं-(आवलिय) इत्यादि उनका अर्थक्रम इस प्रकार है प्रथम प्राभृतप्राभृत में नक्षत्रों के आवलिका का क्रम कहना चाहिये जैसे कि अभिजिदादि नक्षत्र होते हैं ॥१॥ दूसरे में नक्षत्र विषयक मुहूर्ताग्रमाने मुहूर्त का परिमाण कहना चाहिये ॥२॥ तीसरे में (एवं भागा) इस प्रकार से पूर्व पश्चिमादि प्रकार से भाग कहने चाहिये ॥३॥ चतुर्थ में योगकी आदि कहना चाहिये ॥४॥ पांचवें में कुल एवं च शब्द से उपकुल एवं कलो ટીકાર્થ –બધાજ પ્રાભૂતોના અવાન્ત૨ ભેદ હોય છે. એ કોઈ નિયમ નથી અતઃ (जोगे कि ते य आहिए) मा इसमा प्रश्नना मेहनु ४थन ४२ छ-४समा प्राकृतनी सन्तगतर भावीस प्रात प्रामृता हाय . तेना अघि॥२ मतावता सूत्रा२ ४ छ-(आवलिया) ઈત્યાદિ આને અર્થકમ આ પ્રમાણે કહેલ છે પહેલા પ્રાભૃત પ્રાકૃતમાં નક્ષત્રની આવલિકા-પંક્તિને કેમ કહેવું જોઈએ. જેમકે અભિજીત વિગેરે નક્ષત્ર હોય છે. ના બીજામાં નક્ષત્ર સંબધી મુહૂર્તાગ્ર એટલે કે મુહુतनु परिमाणु युध्य. १२१ श्रीम(एवं भागा) ये प्रमाणे पूर्व मने पश्चिमाहि પ્રકારથી વિભાગ કહેવે જોઈએ, ૩ ચેથામાં ગની આદિ કહેવી જોઈએ. જો પાંચમામાં કુલ અને ચ શબ્દથી ઉપકુલ તથા કુલપકુલ કહેવા જોઈએ. પા છઠ્ઠામાં પૂર્ણિમાના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy