SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् संक्रम्य-द्वितीयमण्डलमादाय चारं चरति-तस्मिन् द्वितीयमण्डले भ्रमतीति ॥ 'ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई तिण्णिय चउरुत्तरे जोयणसए सत्तावण्णं च सद्विभाए जोयणस्स एगेमेगेणं मुहुत्तेणं गच्छइ' तावद यदा खलु सूर्यः बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्य ५३०४६ एकैकेन मुहर्तन गच्छति ।। तावत्-तत्र-सवेबाह्यानन्तरमाक्तन द्वितीयमण्डलसञ्चरणकाले, यदा खलु सूर्यों बाह्यानन्तरं द्वितीय मण्डलमुपसंक्रम्य-तन्मण्डलं गत्वा चारं चरति-तन्मण्डले भ्रमति, तदा खलु पञ्च पञ्च योजनसहस्राणि, चतुरुत्तराणि-चतुभिरधिकानि त्रीणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्येति ५३०४६ एकेकेन मुहूर्त्तन-प्रतिमुहर्तगत्या गच्छति सूर्यः । अत्राङ्कोत्पादनप्रक्रिया यथा-अस्मिन् द्वितीयमण्डले परिरयपरिमाण मंडल को प्राप्त करके गति करता है अर्थात् उस दूसरे मंडल में भ्रमण करता है। (ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच पंच जोयणसहस्साई तिणि य चउरुत्तरे जोयणसए सत्तावण्णं च सहिभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ) जब सूर्य सर्वबाह्य मंडल के अनन्तरवें मंडल में उपसंक्रमण करके गति करता है तब पांच हजार तीन सो चार योजन तथा एक योजन का इकसठिया सतावन भाग ५३०४४ एक एक मुहर्त में गमन करता है। कहने का भाव यह है कि सर्वबाह्य के अनन्तरवें दूसरे मंडल के संचरण काल में जब सूर्य बाह्यमंडल के पश्चातवति दसरे मंडल में उपसंक्रमण करता है माने उस मंडल में जाकर गति करता है याने उस मंडल में भ्रमण करता है तब पांच हजार तीन सो चार योजन तथा एक योजन का साठिया सतावनभाग ५३०४ प्रमाण क्षेत्रमें एक एक मुहूर्त में जाता है, यहां पर अंकोत्पादन प्रक्रिया इस प्रकार से है-इस दूसरे मंडल में परिरय का કરીને અર્થાત્ સર્વબાહ્યમંડળની પછીના અંદરની બાજુની સમીપના બીજા મંડળને પ્રાપ્ત शन गति ४२ छ. अर्थात् मे भीत भमा प्रभ७५ ४२ छे. (ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चार चरइ तया गं पंच पंच जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसए सत्तावणं च सद्विभागे जोयणरस एगमेगेणं मुहुत्तेणं गच्छइ) न्यारे सूर्य સર્વબાહ્યમંડળની પછીના મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે, ત્યારે પાંચ હજાર ત્રણ ચાર જન તથા એક એજનના એકસઠિયા સતાવન ભાગ પ૩૦૪ ૨ એક એક મુહૂર્તમાં ગમન કરે છે. કહેવાનો ભાવ એ છે કે સર્વબાહ્યમંડળની પછીના બીજા મંડળના સંચરણકાળમાં જ્યારે સૂર્ય બાહ્યમંડળના પછીના બીજા મંડળમાં ઉપસિંકમણ કરે છે, એટલે કે એ મંડળમાં જઈને ગતિ કરે છે. અર્થાત્ એ મંડળમાં ભ્રમણ કરે છે, ત્યારે પાંચ હજાર ત્રણસો ચાર જન તથા એક એજનના સાઠિયા સત્તાવન ભાગ ૫૩૦૪ 39 પ્રમાણ ક્ષેત્રમાં એક એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy