SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ३५६ सूर्यप्रज्ञप्तिसूत्रे अष्टादशमुहूर्तप्रमाणा रात्रिभवति-रात्रिमानं तत्राष्टादशमुहूर्तप्रमाणं भवतीति । दिवसश्च जघन्यः-सर्वाल्पो द्वादशमुहत्तों-द्वादशमुहर्त्तप्रमाणो भवति-दिनमानं च द्वादशमुहर्त्तप्रमाणं भवतीत्यर्थः एषः-एवं नियमविशिष्टः खलु प्रथमः षण्मास:-दक्षिणायनान्तः, एप खलु प्रथमस्य-आद्यस्य-दक्षिणायनरूपस्य पण्मासस्य पर्यवसान:-अन्तिमो दिवस:-सायनधनुरन्तभोग दिनमिति। से पविसमाणे सरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ' स प्रविशन् सूर्यः द्वितीयं पण्मासमाददानः प्रथमेऽहोरात्रे बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति ।-सः-प्रसिद्धः सूर्यः प्रविशन्-सर्वबाह्यमण्डलात् पूर्वोक्तप्रकारेणाभ्यन्तरम्-अन्तराभिमुखं गच्छन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे बाह्यानन्तरं-सर्वबाह्यानन्तरमन्तराभिमुखम् अक्तिनं द्वितीयं मण्डलमुपमकरादि गत होता है तब उत्कृष्टा माने सर्वाधिक अठारह मुहूर्त प्रमाण का रात्रिमान होता है । तथा सर्व जघन्या बारह मुहूर्त प्रमाण का दिवस होता है अर्थात् दिनमान बारह मुहूर्त प्रमाण का होता है । यह दक्षिणायनरूप प्रथम छह मास का पर्यवसान माने अन्तिम दिवस होता है अर्थात् सायन धनसंक्रान्ति का अन्त भाग होता है। (से पविसमाणे सूरिए दोच्च छम्मास अयमाणे पढमंसि अहोरसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ) वह प्रवेश करता हुवा सूर्य दूसरा छह मास को प्राप्त करके प्रथम अहोरात्र में बाह्यानंतर मंडल में उपसंक्रमण करके गति करता है। अर्थात् सर्वबाह्यमंडल से पूर्वोक्त प्रकार से आभ्यंतर मंडल के अन्तराभिमुख गमन करता हुवा सूर्य दूसरे छह मास को प्राप्त करके दूसरे छह मास के प्रथम अहोरात्र में बाह्यानंतर के मंडल में उपसंक्रमण करके माने सर्वबाह्य के अनन्तरवें अंतराभिमुख अक्तिन दूसरे ઉત્તમકાષ્ઠા પ્રાપ્ત થાય છે. અર્થાત્ દક્ષિણ દિશા તરફ ગમન કરે છે, એટલે કે સાયનમકર સંક્રાતિગત હોય છે. ત્યારે ઉત્કૃષ્ટા એટલે કે સર્વાધિક પ્રમાણવાળી અઢાર મુહૂર્તનું રાત્રી માન થાય છે. તથા સર્વ જઘન્ય બાર મુહૂર્ત પ્રમાણને દિવસ હોય છે. એટલે કે દિનમાન બાર મુહૂર્ત પ્રમાણનું હોય છે. આ દક્ષિણાયન રૂપ કાળ પ્રથમ છ માસના પર્યવસાન એટલે કે અન્તિમ દિવસ થાય છે. અર્થાત્ સાયન ધનસંકાન્તિને અન્તભાગ હોય છે. (से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं स्वसंकमित्ता चारं चरइ) ते प्रवेश ४२तेसूर्य भी ७ भासने प्राप्त ४रीने पहेसा અહોરાત્રમાં બાહ્યાવંતર મંડળમાં ઉપસંક્રમણ કરીને ગતિ કરે છે. અર્થાત્ સર્વબાહ્યમંડળમાંથી પૂર્વોક્ત પ્રકારથી આત્યંતરમંડળની અંદરની તરફ ગમન કરવાને સૂર્ય બીજા છ માસને પ્રાપ્ત કરીને બીજા છ માસના પહેલા અહોરાત્રમાં બાહ્યાવંતર મંડળમાં ઉપસંક્રમણ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy