SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३५५ माणं ५३०५ पञ्च योजनसहस्राणि पश्चोत्तराणि त्रीणि शतानि पञ्चदश च षष्टिभागा योजनस्येति तद्यदि षभिर्गुण्यते तदा यथोक्तमत्र दृष्टिपथप्राप्तता परिमाणं भवति यथा(५३०५) X ६= ३१८३० = ३१८३१ इति । अपि दिवसरात्रप्रमाणमाह - ' तया णं' इत्यादि । -परम ' तया णं उत्तमक पत्ता उक्कोसिया अद्वारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे' तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रि भवति, जघन्यो द्वादशमुहूर्त्ती दिवसो भवति । एष खलु प्रथमः पण्मासः एष खलु प्रथमस्य षण्मासस्य पर्यवसानः । तदा तस्मिन् समये - सर्ववामण्डलसञ्चरणसमये खलु - इति निश्चितम् सूर्य उत्तमकाष्ठा प्राप्तो भवति - दक्षिणदिग्गतः सायनमकरादि गतो भवति, तेन तत्रोत्कर्षिका- सर्वाधिका अष्टादशमुहूर्त्ताकरता है, बारह मुहूर्त का आधा छह मुहूर्त होता है । अतः इस मंडल में जो मुहूर्त गति का परिमाण ५३०५ पांच हजार तीन सो पांच योजन तथा एक योजन का साठिया पंद्रह भाग होता है इस परिमाण को यदि छह से गुणा किया जाय तब दृष्टिपथप्रासता का यथोक्त परिमाण मिल जाता है जैसे कि - (५३०५ ) x ६ =३१८३०छे = ३१८३१। यहां पर दिवस रात्रि का प्रमाण कहते हैं- 'तया णं' इत्यादि । (तया णं उत्तमक पत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे) तब उत्तमकाष्ठा प्राप्त उत्कृष्ट अठारह मुहूर्त की रात्री होती है तथा जघन्य बारह मुहूर्त का दिवस होता है । इस प्रकार यह प्रथम छह मास होता है एवं यही प्रथम छह मास का पर्यवसान माने समाप्ति काल है । कहने का भाव यह है कि सर्वबाह्य मंडल के संचरण समय में सूर्य उत्तमकाष्ठा प्राप्त होता है अर्थात् दक्षिण दिशा की ओर जाता हुवा माने सायनમુહૂર્ત ગતિનું જે પરિમાણુ ૫૩૦૫ ૧૪ પાંચ હજાર ત્રણસે પાંચ યાજન તથા એક ચેાજનના સાડિયા પંદર ભાગ થાય છે. આ પરિમાણુને જો છ થી ગુણવામાં આવે તે दृष्टिपथ आप्ततानु यथोक्त परिमाणु भणी लय छे, भडे - ३०५ +१-३१८३०६४= ૩૧૮૩૧ એકત્રીસ હજાર આઠસે એકત્રીસ ચેાજન તથા એક ચેાજનના સાયિા ત્રીસ ભાગ યથાક્ત પ્રમાણ મળી જાય છે. (तया णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे) त्यारे उत्तम अण्डा પ્રાપ્ત ઉત્કૃષ્ટક અઢાર મુહૂર્તની રાત્રી હોય છે અને જઘન્ય ખાર મુહૂર્તીના દિવસ થાય છે. આ રીતે આ પહેલા છ માસ થાય છે, અને એજ પહેલા છ માસનુ પવસાન એટલે કે સમાપ્તિકાળ છે. કહેવાના ભાવ એ છે કે—સ`ખાહ્યમંડળના સંચરણુ સમયમાં સૂર્ય શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy