SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३५८ सूर्यप्रज्ञप्तिसूत्रे प्रागुक्तयुक्तित स्त्रयोलक्षा अष्टादशसहस्राणि सप्तनवत्यधिके द्वे शते योजनानाम् ३१८२९७ अत्रापि प्रागुक्तयुक्तिवशात् षष्टया भागे हृते लब्धं भागफलं यथोक्तमत्रमण्डले मुहूर्तगतिपरिमाणम्-३१८२९७.६०=५३०४-मुहूत्र्तगतिपरिमाणं यदुक्तं तत्सर्वथा युक्तियुक्तमिति ॥ अथात्रापि दृष्टिपथप्राप्ततापरिमाणमाह-'तया णं इहगयस्स मणुस्सस्स एकतीसाए जोयणसहस्सेहिं नवहिय सोलेहिं जोयपास एहिं एगृणतालीसाए सहिभागेहिं जोयणस्स सद्विभागं च एगढिहा छेत्ता सहिए चुणियामागे सूरिए चक्खुप्फासं हव्वमागच्छइ' तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहनै नवभिश्च षोडशैः योजनशतैः एकोनचत्वारिंशता च षष्टिभागै योजनस्य षष्टिभागं च एकपष्टिधा छित्वा ३१९१६६, : षष्टया चूर्णिकाभागैः सूर्य श्चक्षुः स्पर्श शीघ्रमागच्छति ॥-तदा-सर्वबाह्यानन्तरमन्तराभिमुखमक्तिन द्वितीयमण्डलपरिमाण पहले कही हुई युक्ति से तीन लाख अठारह हजार दो सो सताणवें योजन ३१८२९७ होता है यहां पर भी प्राक्कथित युक्ति के अनुसार साठ से भाग करने से भागफल यथोक्त प्रकार से हो जाता है इस मंडल में मुहर्तगतिपरिमाण ३१८२९७ :-६०-५३०४-होता है इस प्रकार मुहूर्तगतिपरिमाण जो कहा है वह सर्वथा युक्ति युक्त ही है। यहां पर भी द्रष्टिपथप्राप्तता का परिमाण कहते हैं-(तया णं इहगयस्स मणुस्सस्स एकतीसाए जोयणसहस्सेहिं नवहिय सोलेहिं जोयणसएहिं एगूणतालीसाए सहिभागेहिं जोयणस्स सहिभागं च एगढिहा छेत्ता सहिए चुणियाभागे सूरिए चक्खुप्फासं हव्वमागच्छइ) तब इस मनुष्य लोक में रहे हवे मनुष्यों को एकतीस हजार नव सो सोलह योजन तथा एक योजन का साठिया उनचालीस भाग तथा साठ भाग को इकसठ से छेद कर ३१९१६, साठ चूर्णिका भागों से सूर्य शीघ्र चक्षु गोचर होता है । कहने का भाव यह है कि-सर्वबाह्य मंडल के अनन्तरवें મુહૂર્તમાં જાય છે. અહીંયાં અંકોત્પાદક પ્રક્રિયા આ પ્રમાણે થાય છે, આ બીજા મંડળમાં પરિયનું પરિમાણ પહેલાં કહેલ યુક્તિ પ્રમાણે ત્રણ લાખ અઢાર હજાર બસો સત્તાણુ જન ૩૧૮૨૯૭ થાય છે. અહીંયાં પણ પહેલાં કહેલ યુક્તિ પ્રમાણે સાઠથી ભાગવાથી ભાગફળ યત પ્રકારનું થઈ જાય છે, આ મંડળમાં મુહૂર્ત ગતિ પરિમાણ ૩૧૮૨૯૭૬૦=૫૩૦૪ ૫૭ આ રીતે મુહૂર્તગતિનું જે પરિમાણ કહેલ છે તે સર્વથા સયુક્તિક જ छ. मी या प ल्टिपथ प्राप्ततार्नु परिभाएर ४ छे-(तया णं इहगयस्स मणुस्सस्स एकत्तीसार जोयणसहस्सेहि नवहि य सोलेहि जोयणसएहि एगूगतालीसाए सद्विभागेहि जोय. णस्स सद्विभागं च एगद्विहा छेत्ता सहिए चुणिया भागे सूरिए चक्खुप्फासं हव्वमागच्छइ) ત્યારે આ મનુષ્યલેટમાં રહેલા મનુષ્યોને એક્તાલીસ હજાર નવસો સળ જન તથા એક એક જનના સાઠિયા ઓગણચાલીસ ભાગ તથા સાઠના ભાગને એકસાઠથી છેદીને ૩૧૯૧૬ ૬ ૬ સાઠ ચૂર્ણિકા ભાગોથી સૂર્ય શીધ્ર ચક્ષુગોચર થાય છે. કહેવાને ભાવ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy