SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३४४ सूर्यप्रज्ञप्तिसूत्रे मुहूर्तगती-प्रतिमुहूर्तगतौ, अष्टादश अष्टादश पष्टिभागान् योजनस्येत्यत्रापि व्यवहारतः परिपूर्णान् अष्टादश योजनपष्टिभागान् , वस्तुतस्तु किञ्चिन्न्यूनानष्टादशयोजनपष्टिभागान् , अभिवर्तयन् अभिवर्द्धयन् 'पुरिसच्छायं' पुरुषच्छायाम्, पुरुषस्य छाया यतो भवति सा पुरुषच्छाया, सा च इह प्रस्तावात् प्रथमत उदयमानस्य सूर्यस्य दृष्टिपथप्राप्तता भवति, अत्रापि सप्तम्यर्थे द्वितीयां वुध्वा अयमों बोध्यः, यथा-तस्यां छायायामेकैकस्मिन् मण्डल चतुरशीति चतुरशीतिः ८४, 'सीताई' शीतानि-किञ्चिन्न्यूनानि योजनानि निर्वेष्टयन् निर्वेष्टयन्हापयन् हापयन् । अत्रापीदं स्थूलत उक्तम्, परमार्थतस्तु व्यशीतियोजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य पष्टिभागस्य एकपष्टिधा छिन्नस्य सत्काद्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तता विषये विषयहानौ ध्रुवम्, ततः सर्वाभ्यन्तरान्मण्डलात् तृतीयं मण्डलं तत आर(मुहत्तगति) इस ठिकाने द्वितीया के अर्थमें सप्तमी विभक्ति की भावना समजलेवें प्रत्येक मुहत में एक योजनका साठिया अठारह अठारह भाग इस ठिकाने पर व्यवहार दृष्टि से पूरे एक योजनका साठिया अठारह भाग समजें वास्तविक दृष्टिसे तो एक योजन के साठिया अठारह भागसे कुछ न्यून भाग को बढाता बढाता (पुरिसच्छायं) पुरुषकी छाया जिससे हो वह पुरुषच्छाया वह पुरुषछाया यहां पर प्रथम उदित होते हुवे सूर्य को दृष्टिपथ प्राप्तता होती है. यहां पर भी सप्तमी के अर्थमें द्वितीया हुइ है ऐसा जानकर इस अर्थ को समजलेवें जैसे कि उसको छायामें एक एक मंडलमें ८४ चौरासी चौरासी से (सीताई) कुछ न्यून योजनों को कम करता करता यहां पर भी यह स्थूलता से कहा है वास्तविक प्रकारसे तो तिरासी योजन तथा एक योजनका साठिया तेवीस भाग एवं साठ के एक भागको इकसठ से छेद करके उस छेद किये भाग का बयालीसवें भाग से दृष्टिपथ प्राप्तता के संबन्ध में परिमाण मिलता है, तत्पश्चात् सर्वाभ्यन्तर मंडल से तीसरे मंडल में एवं तीसरे मंडल से आरंभ વિભક્તિની ભાવના સમજવી. દરેક મુહૂર્તમાં એક જનના સાઠિયા અઢાર અઢાર ભાગ આ ઠેકાણે વ્યવહાર દષ્ટિથી પૂરા એક એજનના સાઠિયા અઢાર ભાગથી કંઈક ઓછા ભાગને qधा२॥ धारता (पुरिसच्छाय) ५३५नी छायानाथी थाय ते ५३५ छाया मडीय! પહેલા ઉદય પામતા સૂર્યની દષ્ટિપથપ્રાપ્તતા હોય છે. અહીંયાં પણ સપ્તમીના અર્થમાં દ્વિતીયા વિભક્તિ થયેલ છે. તેમ સમજીને આ અર્થ સમજી લે, જેમ કે તેની છાયામાં २४ मे मम ८४ यारा ८४ या२।२॥ यान (सीताइ) ४४४ न्यून मेरो ચોરાસી જનોમાં કંઈક ઓછા કરતા કરતા અહીંયા પણ શૂલપણાથી આ કથન કરેલ છે. વાસ્તવિક પ્રકારથી તો ચાશી જન તથા એક ચોજનના સાઠિયા તેવીસ ભાગ તથા સાઠના એક ભાગને એકસાઠથી છેદ કરીને એ છેદ કરેલ ભાગના બેંતાલીસમા ભાગથી દૃષ્ટિપથ પ્રાપ્તતાના સંબંધમાં પરિમાણ મળે છે, તે પછી સર્વાત્યંતરમંડળમાંથી ત્રીજા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy