SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३४३ तस्मादनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् अष्टादश अष्टादशषष्टिभागान् योजनस्य एकैकस्मिन मण्डले मुहूर्तगतौ अभिवर्द्धयन्नभिवर्द्धयन् चतुरशीतिः शीतानि योजनानि पुरुषच्छायां निर्वेष्टयन् निर्वेष्टयन् सर्ववाद्यं मण्डलमुपसंक्रम्य चारं चरति ॥-एवं-पूर्वोक्तेन प्रकारेण खलु-निश्चित मेतेन-अनन्तरोदितेनोपायेन-अनन्तर प्रतिपादितयुक्त्या शनैः शनैः तत्तद्बहिर्मण्डलेषु बहिर्मण्डलाभिमुखगमनेन-बहिर्मुखगमनरूपेण निष्क्रामन्-बहिर्गच्छन् सूर्य स्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं पूर्वोक्तप्रकारेण संक्रामन् संक्रामन् एकैकस्मिन् मण्डले मुहूर्त्तगतो, इत्यत्र मूले मुहूर्त्तगतिमिति द्वितीया वर्तते सा च प्राकृतत्वात् सप्तम्यर्थे द्वितीया ज्ञेया, यथा प्राकृते 'कत्तो रत्तिं मुद्धे ! पाणीय सद्धा सउणयाणं' कुतो रात्री मुग्धे ! पानीयश्रद्धा शकुनकानाम् ॥ तेनात्रापि 'मुहुत्तगति' इत्यत्र मुहूर्तगतौ इति द्वितीयार्थे सप्तमी भावनीया, सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ' इस उपाय से. निष्क्रमण करता हवा सूर्य उसके अनन्तर मंडल से उसके अनन्तरवें मंडल में एक मंडल से अन्य मंडल में गमन करता करता एक योजन का साठिया अठारह अठारह भाग एक मंडल में मुहर्तगति में बढाता बढाता चौरासी योजनों में कुछ न्यून पुरुषछाया को बढाता बढाता सर्वबाह्यमंडल में जाकर गति करता हैं। कहने का भाव यह है कि-इस पूर्वोक्त प्रकारसे अनन्तर कथित युक्ति के अनुसार धीरे धीरे उस उस बहिर्मण्डलाभिमुख गमन करने से माने बहिर्मुख गमनरूप से बाहर निकलता हुवा सूर्य एक मंडलके पश्चात् तत्पश्चात्वर्ति मंडल में पूर्वोक्त प्रकारसे संक्रमण करता करता एक एक मंडल में (मुहूर्तगतौ) यहां पर मूलमें द्वितीया विभक्ति है लेकिन प्राकृत होने से सप्तमी के अर्थमें द्वितीया समजें, जिस प्रकार प्राकृत में (कत्ता रतिं मुद्धे पाणीय सद्धा सउणयाणं) हे मुग्धे पक्षियों को रात्रि में पानीका विश्वास कहां से इस प्रकार यहां पर भी કરતે સૂર્ય તેના પછીના મંડળથી તેના પછીના મંડળમાં અર્થાત્ એક મંડળથી બીજા મંડળમાં ગમન કરતા કરતા એક એજનના સાઠિયા અઢાર અઢાર ભાગ એક એક મંડળમાં મુહૂર્ત ગતિમાં વધારતા વધારતા ચોર્યાશી એજનમાં કંઈક ઓછા પુરૂષ છાયાને વધારતા વધારતા સર્વબાહામંડળમાં જઈને ગતિ કરે છે. કહેવાને ભાવ એ છે કે-આ પૂર્વોક્ત પ્રકારથી અનન્તર કહેલ યુક્તિ પ્રમાણે ધીરે ધીરે એ એ બહારના મંડળમાં ગમન કરવાથી અર્થાત્ બહારની તરફ ગમનરૂપથી બહાર નિકળતો સૂર્ય એક મંડળની પછી તેના પછીના મંડળમાં પૂર્વોક્ત પ્રકારથી સંક્રમણ કરતા કરતા એક એક મંડળમાં આ ઠેકાણે મુહૂર્તગતૌ એ વાક્યમાં મૂળમાં દ્વિતીયા વિભક્તિ ही छे ते प्राकृत पाथी सप्तमीना भी द्वितीया सभापी म प्राकृतभा (कत्तो रत्तिं गुद्धे पाणीय सद्धा सउणयाणं) भुधे पक्षियाने रात्रे पाथीने विश्वास यांथा हाय मा रीते माडीयां (मुहुत्तगति') येणे द्वितीया विनतिन ममा सप्तमी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy