SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३२५ सहस्राणि गच्छति, तत्रोभयमिलनेन द्वादशयोजनसहस्राणि भवन्ति ६०००+६०००% १२०००। सर्वबाह्य मुहूर्त्तमात्रगम्य तापक्षेत्रं मुक्त्वा शेपे मध्यमे तापक्षेत्रे नवमुहूर्तगम्यप्रमाणे पञ्च पञ्च योजनसहस्राणि एकैकेन मुहर्तन गच्छति, तेन पञ्चानां योजनसहस्राणां नवभिर्गुणनेन पञ्चचत्वारिंशद् योजनसहस्राणि ५००० +९=४५००० योजनानि भवन्ति, सर्वबाह्ये तु मुहूर्त्तमात्रगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि ४००० गच्छति सर्वे मिलनेन एकषष्टियॊजनसहस्राणि उपपद्यन्ते १२००० --४५०००+४०००६१०००, न चैतान्यन्यथोपपद्यन्ते ॥ 'तया णं छवि पंचावि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ' तदा खलु षडपि पश्चापि चत्वार्यपि योजन सहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति ॥ तदा-तस्मिन् सर्वाभ्यन्तरमण्डलसञ्चरणकाले सर्वबाह्यमण्डलसञ्चरणकाले च प्रागुक्तकरता है दोनों कालके गमन योजन मिलाने से बारह हजार योजन होते हैं जैसे कि-६०००+६०००=१२०००। सर्वबाहय के मुहूर्तमात्रगम्य क्षेत्र को छोडकर के शेष मध्यके नव मुहूर्तप्रमाणवाले तापक्षेत्र में एक एक मुहूर्तमें पांच पांच हजार योजन गमन करता है अतः पांच हजार योजन को नवसे गुणा करने से पैंतालीस हजार योजन होते हैं ५०००४९८४५०००। इस प्रकार पैंतालीस हजार योजन का तापक्षेत्र सिद्ध होता है सर्वबाहयमंडल के मुहूर्त मात्रगम्य तापक्षेत्र में चार चार हजार योजन ४०००। गमन करता है सबको जोडने से इकसठ हजार योजन हो जाता है जैसे कि १२०००+४५+४००० ६१०००। इस प्रक्रिया के सिवाय भिन्न प्रकारसे यह मान सिद्ध नहीं होता। 'तया णं छवि पंचा वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तणं गच्छइ' तब छह, पांच, या चार हजार योजन एक एक मुहुर्त में सूर्य जाता है अर्थात् सर्वाभ्यन्तरमंडलके संचरण समयमें एवं सर्वबाह्यमंडलके आमनना योजना मेणाथी मार ॥२ यो थाय छ. भ3-६०००+६०००-१२००० એક મુહૂર્તમાં જવાતા સર્વબાહ્યમંડળના ક્ષેત્રને છોડીને બાકીના મધ્યના નવ મુહુર્ત પ્રમાણવાળા તાપક્ષેત્રમાં એક એક મુહૂર્તમાં પાંચ પાંચ હજાર યોજન ગમન કરે છે, તેથી પાંચ હજાર એજનને નવથી ગુણવાથી પિસ્તાલીસ હજાર જન થઈ જાય છે. ૫૦૦૦+ =૪૫૦૦૦ આ પ્રમાણે પિસ્તાલીસ હજાર જનનું તાપક્ષેત્ર સિદ્ધ થાય છે. સર્વબાહ્યમંડળના મુહૂર્તમાત્રમાં જવાતા તાપેક્ષેત્રમાં ચાર ચાર હજાર જન ૪૦૦૦ ગમન કરે છે એ બધાને મેળવવાથી એકસઠ હજાર જન થઈ જાય છે. જેમ કે-૧૨૦૮૦૪૪૫૦૦૦+૮૦૦૦=૧૦૦૦ આ પ્રક્રિયા સિવાય બીજી રીતે આ પ્રમાણ સિદ્ધ થતું નથી. (तया णं छवि पंच वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छइ) ત્યારે છ, પાંચ ચાર હજાર જન એક એક મુહૂર્તમાં ગમન કરે છે. અર્થાત્ સર્વવ્યંતર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy