SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३१९ भेदे च एकैकेन मुहतेन गच्छति, ते वादिन एवं-वक्ष्यमाणप्रकारकं स्वमतमाहुः-कथयन्ति, तद्यथा-'ता सूरिए णं उग्गमणमुहत्तेणंसि य अत्थमणमुहत्तंसि सिग्धगई भवइ, तयाणं छ छ जोयणसहस्साई एगगेगेणं मुहत्तेणं' गच्छइ' तावत् सूर्यः खलु उद्गममुहूर्ते अस्तमनमुहूर्ते च शीघ्रगति भवति, तदा खलु षट् षड्योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति ॥ चतुर्थमतवादिन स्तावत् सूर्यचारं खलु एवं प्ररूपयति-उद्गमनमुहर्ते-उद्गमनकाले-उदयसमये अस्तमनमुहूर्ते-अस्तमनकाले-अस्तसमये च सूर्यः शीघ्रगति भवति-शीघ्रगामी भवति, अतस्तदा-उद्गमनसमये अस्तमनसमये च एकैकेन मुहूर्तेन षट् षड़योजनसहस्राणि गच्छतिव्रजति, ततश्च मज्झिमतावक्खेत्तं समासादेमाणे समासादेमाणे सूरिए मज्झिमगई भवइ, तया णं पंच पंच जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छइ' मध्यमं तापक्षेत्र समासादयन् सूर्यो मध्यमगति भवति, तदा खलु पश्च पश्च योजनसहस्राणि एकैकेन एक एक मुहूर्त में गमन करता है वे वादि इस निम्न निर्दिष्ट प्रकार से अपना मत प्रकट करता है-जैसे कि (ता सूरिए णं उग्गमणमुहत्तेणंसि य अस्थमणमुलुत्तसि सिग्धगई भवइ, तया ण छ छ जोयणसहस्साई एगमेगे णं मुहुत्तेणं गच्छद) सूर्य उदय कालिन मुहूर्त में एवं अस्तमन काल के मुहूर्त में शीघ्र गति वाला होता है तब एक एक मुहूर्त में छह छह हजार योजन गमन करता है। चतुर्थ भतवादी सूर्य की गतिका इस प्रकार से प्ररूपणा करता है-उदयकाल में एवं अस्त के समय में सूर्य शीघ्र गमनशील होता है अतः उदयकाल में एवं अस्तमन काल में एक एक मुहूर्त में छ छ हजार योजन जाता है तत्पश्चात् (मज्झिमतावक्खेत समासादेमाणे समासादेमाणे सूरिए, मज्झिमगई भवइ, तया णं पंच पंच जोयणसहस्साई एगमेगेणं मुहुत्तेण गच्छइ) मध्यम तापक्षेत्र को प्राप्त करके सूर्य मध्यमगति वाला होता है, तब જન અથવા ચાર હજાર જન સૂર્ય કાળભેદથી અને સ્થાન ભેદથી એક એક મહતમાં ગમન કરે છે. એ વાદી નીચે જણાવેલ પ્રકારથી પિતાને મત પ્રગટ કરે છે. જેમ 3-(ता सूरिए णं उगमणमुहुतेणसि य अत्थमणमुहुर्तसि सिग्धगई भवइ, तया णं छ, छ जोयणसहस्साह एगमेगेणं मुहुनेणं गच्छइ) सूर्य उदय अणना भुतभा भने અમનકાળના મુહૂર્તમાં શીઘગતિવાળા હોય છે. ત્યારે એક એક મુહૂર્તમાં છ છ હજાર જન પ્રમાણે ગમન કરે છે, મતવાદી સૂર્યની ગતિના સંબંધમાં આ રીતે પ્રરૂમણા કરે છે, ઉદય કાળમાં અને અસ્તના સમયસૂર્યમાં શીઘગતિ શીલ હોય છે. તેથી ઉદયકાળમાં અને અસ્તના સમયમાં એક એક મુહૂર્તમાં છ છ હજાર यो- तय छ. ते पछी (मज्झिमतावक्खेत्तं समासादेमाणे समासादेमाणे सूरिए मज्झिमगई भवई, तया णं पंच पंच जोयणसहस्साई एगमेगे णं मुहुत्तेणं गच्छइ) क्या तापक्षेत्रने प्राप्त કરીને સૂર્ય મધ્યમ ગતિવાળે થાય છે. ત્યારે એક એક મુહૂર્તમાં પાંચ પાંચ હજાર જન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy