SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ सूर्यप्राप्तिसूत्रे द्वादशभिर्गुणनेनाष्टाचत्वारिंशद्' योजनसहस्त्राणि भवन्ति, ४००४ १२=४८००० इमामेवोपपत्तिं लेशतो भावयति-'तयाणं' इत्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले, तथा-सवेवाघमण्डलसञ्चरणकाले च यत श्चत्वारि चत्वारि योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तं तापक्षेत्रपरिमाणं भवतीति तृतीयस्य मतसासंश इति । 'तत्य जे ते एवमाहंसु-छवि पंच वि चत्तारि वि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एवमाहंसु' तत्र येते एवमाहुः षडपि पश्चापि चत्वार्यपि योजनसहसाणि सूर्य एकैकेन मुहूर्तेन गच्छति, ते एवमाहुः । तत्र-एकैकमुहूर्तसञ्चरणविषये, येते वादिन एव मनन्तरोच्यमानप्रकारकं स्वमतमाहुर्यथा-पडपि-पइयोजनसहस्राणि, पश्चापि-पञ्चसहस्रयोजनान्यपि, चत्वार्यपि-चत्वारिसहस्रयोजनान्यपि, सूर्यः कालभेदे स्थान चार हजार योजन को बारह से गुणा करने से अडतालीस हजार योजन हो जाता है जैसे ४००० + १२=४८००० । इस प्रकार की भावना कर समज लेवें । (तया णं) इत्यादि तब माने सर्वाभ्यन्तरमंडल के गमन काल में सूर्य एक एक मुहते में चार चार हजार योजन गमन करता है इस गति प्रमाण से सर्वाभ्यन्तर एवं सर्वबाह्य मंडल में पूर्व कथनानुसार तापक्षेत्र का परिमाण हो जाता है, इस प्रकार तीसरा परमतवादी के कथन का सारांश होता है ।। . (तस्थ जे ते एवमासु छवि पंच वि चत्तारि वि जोयणसहस्साई मृरिए एगमेगेणं मुहुत्तेणे गच्छइ ते एवमाहंसु) उनमें जो ऐसा कहता है कि छ, पांच या चार हजार योजन एक एक मुहूर्त में सूर्य गमन करता है । कहने का भाव कह है कि-एक एक मुहूर्त के संचरण विषय में जो परमतवादी अनन्तर कथ्यमानः प्रकार से अपना मत प्रगट करता है जैसे कि-छ हजार योजन, या पांच हजार योजन अथवा चार हजार योजन सूर्य कालभेद से एवं स्थानभेद से જન સૂર્ય જાય તે બાર મુહૂર્તમાં કેટલું જઈ શકે ? આ પ્રમાણેની જીજ્ઞાસામાં ચાર હજાર એજનને બારથી ગુણવાથી અડતાલીસ હજાર જન થઈ જાય છે, જેમ કે-૪૦૦૦ ४१२-४८००० २॥ प्रमाणुनी भावना रीने सभ७ सेपी, (तयाण) त्या त्यारे मेट કે સભ્યન્તરમંડળના ગમનકાળમાં સૂર્ય એક એક મુહૂર્તમાં ચાર ચાર હજાર જન ગમન કરે છે આ ગતિ પ્રમાણથી સભ્યન્તર અને સર્વબાહ્યમંડળમાં પૂર્વ કથન પ્રમાણે તાપક્ષેત્રનું પરિમાણુ થઈ જાય છે. આ પ્રમાણે ત્રીજા પરમતવાદીના કથનને સારાંશ થાય છે. ૧૩ (तत्थ जे ते एवमासु छवि पंच वि चत्तारि वि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छइ ते एवमासु) मा यो गेम ४४ छ उ-छ, पांय २२ या २ જન એક એક મુહૂર્તમાં સૂર્ય ગમન કરે છે. કહેવાને ભાવ એ છે કે એક એક મુહૂર્તના સંચરણ સંબંધમાં જે પરમતવાદી હવે પછી કહેવામાં આવનાર પ્રકારથી પિતાને મત પ્રગટ કરે છે જેમ કે- છ હજાર પાંચ હજાર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy