SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ सूर्यप्राप्तिसूत्रे मुहूर्तेन गच्छति ॥ तदनन्तरं सर्वाभ्यन्तरमण्डलगतं मुहर्तमात्रगम्यं तापक्षेत्रं विहाय शेष तापक्षेत्रं परिभ्रमणेन मध्यमं तायक्षेत्रं समासदयन् समासादयन्-मध्यमं तापक्षेत्रमासाद. दानः सन् सूर्यो मध्यगति भवति-मध्यचारी भवति-मध्यगत्या भ्रमतीत्यर्थः तदा-मध्यमचारसमये खलु-इति निश्चितं पञ्च पश्चयोजनसहस्राणि ५००० एकैकेन मुहूर्तेन गच्छतीति, 'मज्झिमं तावक्खेत्तं संपत्ते सूरिए मंदगई भवइ, तया णं चत्तारि चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छइ' मध्यमं तापक्षेत्रं सम्प्राप्तः सूर्यों मन्दगति भवति, तदा खलु चत्वारि चत्वारि योजनसहस्राणि एकैकेन मुहर्तन गच्छति ॥ सर्वाभ्यन्तरं मुहूर्तमानगम्यं मध्यमं तापक्षेत्र-मध्याह्नासन्न क्षेत्रं संप्राप्तः सूर्यः-तत्काले तस्मिंश्चक्षेत्रे परिभ्रमन् सूर्यो मन्दगति भवति-मन्दगत्या व्रजति, मध्याकाशत्वात् । तदा-तदा-तस्मिन् मध्याह्नकाले मन्दगतिगते सूर्ये, खलु-इति निश्चितं चत्वारि चत्वारि योजनसहस्राणि ४००० एकैकेन पांच पांच हजार योजन एक एक मुहूर्त में गमन करता है। अर्थात् सर्वाभ्यन्तर गत मुहूर्त मात्र गम्य तापक्षेत्र छोडकर शेष तापक्षेत्र के परिभ्रमण में अर्थात् मध्यम तापक्षेत्र के परिभ्रमण समय मध्यम तापक्षेत्र को प्राप्त करके सूर्य मध्य गति हो जाता है यानी मध्य गति से परिभ्रमण करता है, मध्यम चार से गमन काल में पांच पाच हजार योजन एक एक मुहूर्त में गमन करता है। ___ (मज्झिमं तावक्खेत्तं संपत्ते सरिए मंदगई भवइ तया णं चत्तारि चत्तारि जोयणसहस्साई एगमेगेणं मुहत्तेणं गच्छइ) मध्यम तापक्षेत्र को प्राप्त करके सूर्य मंदगति हो जाता है तब एक एक मुहूर्त में चार चार हजार योजन गमन करता है, अर्थात् सर्वाभ्यन्तर मंडल के मुहूर्त मात्र गम्य मध्याह्नकाल के आसन्न क्षेत्र को प्राप्त करके सूर्य उस समय उस क्षेत्र में भ्रमण करता सूर्य मंदगति वाला होता है अतः मध्याकाश होने से मंद गति से गमन करता है, उस मध्याह्नकाल में सूर्य मंदगति वाला होने से चार चार हजार योजन ગમન કરે છે. અર્થાત્ એક મુહૂર્તમાં જવા યોગ્ય સભ્યત્તર મંડળના તાપક્ષેત્રને છેડીને બાકીના તાપક્ષેત્રના પરિભ્રમણ કાળમાં એટલે કે મધ્યના તાપક્ષેત્રના પરિભ્રમણ સમયમાં મધ્ય તાપક્ષેત્રને પ્રાપ્ત કરીને સૂર્ય મધ્ય ગતિવાળા થાય છે. અર્થાત્ મધ્ય ગતિથી પરિ. ભ્રમણ કરે છે. મધ્યમચારથી ગમન કરવાના સમયે સૂર્ય પાંચ પાંચ હજાર જન એક એક મુહૂર્તમાં ગમન કરે છે. ___(मज्ज्ञिमं तावक्खेत्तं संपत्तै सूरिए मंदगई भवइ तया णं चत्तारि चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तणं गच्छइ) मध्यम तापक्षेत्रने प्राप्त ७शन सूर्य भगतिवाणी थJ नय छे. ત્યારે એક એક મુહૂર્તમાં ચાર ચાર હજાર જન ગમન કરે છે. અર્થાત્ મુહૂર્ત માત્રમાં જઈ શકાતા સભ્યન્તરમંડળના મધ્યના સમીપવતી ક્ષેત્રને પ્રાપ્ત કરીને એ સમયે એ ક્ષેત્રમાં ભ્રમણ કરતે સૂર્ય મંદગતિવાળો થાય છે. તેથી મધ્ય આકાશ હોવાથી મંદગતિથી ગમન શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy