SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ६ प्रथमप्राभृतेप्रथमप्राभृतप्राभृतम् द्वितीयस्य प्राभृतस्य प्रथमे प्राभृतप्राभृते सूर्यस्योदये-उदयकाले, अस्तमयनेषु च कियत्यः प्रतिपत्तयो भवन्तीति कथय ? अत्र परमतरूपाः प्रतिपाद्याः स्वमत प्रतिपत्तिश्चेति । 'भियवाये कण्णकला, मुहुत्ताणं गतीति य' ॥९॥ भेदघाते कर्णकला, मुहूर्तानां गतिरिति च, घातरूपे-परमतवक्तव्यतोपलक्षिते द्वे एव प्रतिपत्ती भवतः, किन्तु तृतीये प्राभृतप्राभृते मुहुर्तगतौ-मुहूर्त्तगतिवक्तव्यतोपलक्षिते चतस्रः प्रतित्तयो भवन्ति । 'चत्तारि' इति सूत्रे नपुंसकत्वनिर्देशः प्राकृत वात् । सम्प्रति दशमप्राभृते यानि अपान्तरालवर्तीनि द्वाविंशतिसंख्याकानि प्राभृतप्राभृतानि तेषामर्थाधिकारमाह-दशमे प्राभृते एतानि । सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् एतदर्थाधिकारोपेतानि द्वाविंशतिः प्रामृतप्रामृतानि भवन्ति । यथा प्रथमे प्राभूतप्रामृते नक्षत्राणा मावलिका क्रमः कथनीयः, अमिजिदादीनि नक्षत्राणि भवन्तीति ज्ञेयम् , द्वितीये नक्षत्रविषयं मुहर्तानं मुहूर्तपरिमाणमिति यावद्वक्तव्यम् । तृतीये ‘एवं भागा' इति पूर्वभागाः प्राभृत में सूर्य के उदय काल में एवं अस्त समय में कितनी प्रतिपत्तियां है ? मुझे कहकर ज्ञात करें, यहां पर परमत रूप प्रतिपाद्य एवं स्वमत प्रतिपत्ति विषय में प्रश्न किया है । (भियवाए कण्णकला मुहत्ताणं गतीति य) ॥९॥ घातरूप माने परमत वक्तव्य रूप दो ही प्रतिपत्ती होती है, किन्तु तीसरे प्राभृतप्राभृत में मुहर्तगति में चार प्रतिपत्तियां है (चत्तारि) इस पदमें नपुंसक निर्देश प्राकृत होने से हुवा है। अब दसवें प्राभृत में जो अन्तर्वति बाईस प्राभृत प्राभूत कहे हैं उनका अर्थाधिकार कहते हैं-सूत्रमें पुलिंग निर्देश प्राकृत होने से हुवा है, इसका अर्थाधिकार युक्त बाईस प्राभृत प्राभूत होते हैं जैसे की प्रथम प्राभृत प्राभृत में नक्षत्रों के आवलि का-पंक्ति का क्रम कहना। अभिजिदादि नक्षत्र होते हैं। दूसरे में नक्षत्र विषयक मुहूर्ताग्र याने संपूर्ण मुहूर्त परिमाण कहना । ઉદયકાળમાં અને અસ્તમન કાળમાં કેટલી પ્રતિપત્તિ છે? તે મને કહે. અહીંયાં પરમત प्रतिपाध! अने २१मत प्रतिपत्ती समाधी प्रश्न ४२८ छ. (भियवाए कण्णकला मुहुत्ताणं गतीति य) घात३५ अर्थात् ५२मत ४थन ३५ मे प्रतिपत्तियो थाय छे. ५२तुत्रीon प्रामृत प्रातम मुहूत गतिमा या२ प्रतिपत्तियो छे. (चत्तारि) ये ५४था नघुस नि: २२ પ્રાકૃત હેવાથી થયેલ છે. હવે દસમાં પ્રાભૃત પ્રાભૃતમાં અન્તર્ગત જે બાવીસ પ્રાભૃત પ્રાભૃતે છે. તેને અર્થાધિકાર કહેવામાં આવે છે–સૂત્રમાં પુલિંગ નિદેશ પ્રાકૃત હેવાથી થયેલ છે. તેના અર્થાધિકાર યુક્ત બાવીસ પ્રાભૃત પ્રાભૃત થાય છે. જેમ કે પહેલા પ્રાભૃત પ્રાભૃતમાં નક્ષત્રોની આવલિકા-પંક્તિનો કમ કહેવાય છે અભિજીત વિગેરે નક્ષત્ર હોય છે. બીજામાં नक्षत्र समाधी मुस्ताय अर्थात् सपूष्णु भुडूत परिभा अत्रीमा (वं भागा) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy