SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे पूर्वपश्चिमादि क्रमेण भागाः कथनीयाः, चतुर्थे 'जोगस्स' योगस्यादि वक्तव्यः । पञ्चमे कुलानि च इत्यत्र च शब्दात् उपकुलानि-कुलोपकुलानि वक्तव्यानि । षष्ठे पौर्णमासीतिपौर्णमासी वक्तव्या-अभिधेया । शिष्यः पृच्छति-भेदधातो भवति किम् ? कर्णकला च भवति किम् ? इति वक्तव्यम् । अत्र घातपदस्य गमन मित्युच्यते । अर्थात्-भेदो मण्डलस्यापान्तरालं तत्र घातः-गमनं किम् ? "हन् हिंसागत्यो" रित्युक्तत्वात् , स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं संक्रामतिः गच्छति । तथा कर्णः कोटिभागः तमधिकृत्य अपरेषां मतेन कलाकेति कपनीया, यथा विवक्षिते मण्डले द्वावपि सूयौँ प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरकोटि द्वयं लक्ष्यीकृत्य बुद्धया परिपूर्ण पथाऽवस्थितं विवक्ष्य ततः परमण्डलस्य कर्ण-कोटिमागरूपमभिसमीक्ष्य ततः कलया २-मात्रया २ इत्यर्थः, अपरमण्डलाभिमुखममिसपेन्ती चारं चरत इत्यर्थः। ततीये प्राभृतप्रामृते प्रतिमण्डलं मुहूर्तेषु तीसरे में (एवं भागा) पूर्व पश्चिमादि क्रम से विभाग कथनीय है चतुर्थ में (जोगस्स) योगका आदि कहें पांचवें में (कुलानि च) इस पद में (च) शब्द से उपकुल एवं कुलोपकुल कहें छटे प्राभृत प्राभृत में पौर्णमासी का कथन करे। प्रश्न-भेदधात किसको कहते हैं ? कर्णकला किसे कहते हैं ? यहां पर घात पदका अर्थ गमन होता है अर्थात् भेद माने मंडल का अन्तराल भाग उसमें घात माने गमन यह एक के मत से प्रतिपादित करें जैसे विवक्षित मंडल में सूर्य से पूरित होने पर तदनन्तर सूर्य दूसरे अनन्तर मंडल में संक्रमण करता है माने जाता है तथा कर्ण-कोटिभाग उस को अधिकृत करके दूसरे के मत से कला किसको कहते हैं ? वह कहे तथा विवक्षित मण्डमें दोनों सूर्य प्रथम क्षणमें प्रविष्ट होकर पूर्व एवं पश्चिम की दोनों कोटियों को लक्ष्य करके बुद्धि से यथावस्थित विवक्षा करके तदनन्तर दूसरे मंडलका कर्णकोटि भागरूप को समीक्षा करके तदनन्तर मात्रा मात्रा से दूसरे मंडल की पूर्व पश्चिमाहि मथी विमा डेवो. याथामा (जोगस्स) योगना माहा पायभामा (कुलानिच) मे ५४मा 'य' »था 641 अने सोय४ा. छ। पात प्रातमा પૂર્ણમાસી સંબંધી કથન કરવું. પ્રશ્ન-ભેદદાત કોને કહેવાય છે? કર્ણકળા કેને કહેવાય છે? અહિંયાં ઘાત પદને અર્થ ગમન થાય છે. અર્થાત્ ભેદ એટલે મંડળની અંદરનો ભાગ અંતરાલ તેમાં ઘાત એટલે કે ગમન તે આપના મતથી પ્રતિપાદન કરી સમજાવવું. જેમ કે વિવક્ષિત મંડળ સૂર્યથી પૂર્ણ થવાથી તદનન્તર સૂર્ય બીજા તે પછીના મંડળમાં સંક્રમણ કરે છે. અર્થાત્ જાય છે. તથા કર્ણ કટિ ભાગને અધિકૃત કરીને અન્ય નામ તથા કળા કેને કહે છે? તે કહે તથા પૂર્વ અને પશ્ચિમ એ બેઉ કટિયાને ઉદ્દેશીને બુદ્ધિથી યથાવસ્થિત વિવક્ષા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy