SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २० सूर्यप्रज्ञप्तिसूत्रे ___ छाया-पट् च पञ्च च सप्त एव चाष्टौ तिस्रश्च भवन्ति प्रतिपत्तयः । प्रथमस्य प्राभृतस्य भवन्त्येतास्तु प्रतिपत्तयः ।। सू० ५॥ ___टीका-सम्प्रति प्रथम एव प्राभृते चतुरादिषु (चतुर्भिश्चतुर्भिविभक्तेषु) प्राभृतश्राभृतेषु यथाक्रमेणेताः परमतरूपाः प्रतिपत्तयो भवन्ति । तद्यथा-चतुर्थे प्राभृतप्राभृते षट् प्रतिपत्तयः पञ्चमे पञ्च, पष्ठे सप्त, सप्तमे चाष्टौ, अष्टमे तिस्रश्चेति मिलित्वा एकोनत्रिंशत्संख्यकाः प्रतिपत्तयो भवन्ति प्रथमस्य प्राभृतप्राभृस्येति फलितार्थः ।। सू० ५॥ मूलम्-पडिवत्तीओ उदए, तह अत्थमणेसु य । भियवाए कण्णकला, मुहत्ताणं गती ति य ॥९॥ निक्खममाणे सिग्धगई पविसंते मंदगईइय। चुलसीइसयं पुरिसाणं तेसिं च पडिवत्तीओ ॥१०॥ उदयंमि अट्ठ भणिया भेदग्घाए दुवे य पडिवत्ती। चत्तारि मुहत्तगईए हुंति तइयंमि पडिवत्ती ॥११॥ ॥सू० ६॥ ___छाया-प्रतिपत्तय उदये, तथा अस्तमयनेषु च । भेदधातः कर्णकला, मुहूर्तानां गति रिति च ।।९।। निष्क्रामन् शीघ्रगतिः प्रविशन् मन्दगतिरिति च । चतुरशीतिशतं पुरुषाणाम् तेषां च प्रतिपत्तयः ॥१०॥ उदये अष्टौ भणिताः भेदधाते द्वे च प्रतिपत्ती । चतस्रो मुहूर्तगतौ भवन्ति तृतीये प्रतिपत्तयः॥११॥॥सू०६॥ टीका-सम्प्रति अर्द्धमण्डलसंस्थिति नामके द्वितीयभेदे द्वितीये प्राभृते यदर्थाधिकारोपेतानि त्रीणि प्राभृतप्राभृतानि तानि प्रतिपादयति-'पडिवत्तीओ उदए' इत्यादि, ___'पडिवत्तीओ उदए, तह अत्थमणेसु य' प्रतिपत्तयः उदये, तथा-अस्तमयनेषु च । प्राभृत में छह प्रतिपत्तियां है । पांचवे में पांच छठे में छह सातवे में आठ एवं आठवें में तीन प्रतिपत्तियां होती है। इस प्रकार प्रथम प्राभृत प्राभृत में सब मिलकर उन्तीस संख्यक प्रतिपत्तियां होती है यह फलितार्थ है ॥सू० ५॥ टीकार्थ-अब अर्द्ध मंडल संस्थिति नाम के दूसरा भेद रूप दूसरे प्राभृतप्राभृत में अर्थाधिकार से युक्त जो तीन प्राभृतप्राभृत है उनका प्रतिपादन करते हैं-(पडिवत्तीओ उदए) इत्यादि। __ (पडिवत्तीओ उदए तह अत्थमणेसु य) दूसरे प्राभृत के प्रथम प्राभृत પત્તિ છે. પાંચમામાં પાંચ છઠ્ઠામાં છ સાતમમાં આઠ અને આઠમામાં ત્રણ પ્રતિપતી થાય છે. આ રીતે પહેલા પ્રાભૃતપ્રાભૂતમાં બધી મળીને ઓગણત્રીસ પ્રતિપત્તી થાય छ. मा सिता छ. ॥ सू० ५॥ ટીકર્થ:-હવે અદ્ધમંડળ સંસ્થિતિ નામના બીજા ભેદ રૂપ બીજા પ્રાભૂત પ્રાભૃતમાં અર્થાધિકારથી યુક્ત જે ત્રણ પ્રાભૃત પ્રાભૃત છે. તેનું પ્રતિપાદન કરવામાં આવે છે. (पडिवत्तीओ उदए तह अत्थमणेसु य) wीन प्राभूतना ५॥ प्रामृत प्रातमा सूर्य ना શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy