SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३०९ तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहूर्तगतिपरिमाणं च परिभाव्य त्रैराशिकेन तापक्षेत्रपरिमाणभावना भावनीया। पुनश्चान्यथापि समन्वीयते-'ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए वालसमुहत्ते दिवसे भवइ' तावत् यदा खलु सूर्यः सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति ॥ तावदिति पूर्ववत् यदा-यस्मिन् समये खलु सूर्य चतुरशीत्यधिकशतमण्डलेषु सर्वबाह्यं मण्डलमुपसंक्रम्य-तन्मण्डलं गत्वा चारं चरति-तन्मण्डले परिभ्रमति, तदा खलु उत्तमकाष्ठाप्राप्ता-धनुरन्तगता उत्कर्पिका-सर्वाधिका अष्टादशमुहर्ता-तत्परिमाणा रात्रि भवति, जघन्यः-सर्वलघु दिशमुहूत्तों-द्वादशमुहूर्तात्मको दिवसो भवति । अर्थात् सर्वबाह्यलाख आठ हजार योजन यथावस्थित मिलजाता है । इस प्रकार अन्यत्र भी उस उस मंडल गत दिवस का परिमाण एवं प्रतिमुहर्तगतिप्रमाण का विचार करके त्रैराशिकपद्धति से तापक्षेत्र का परिमाण की भावना करलेवें। __ दूसरे प्रकार से इसका समन्वय किया जाता है-(ता जया णं सरिए सचबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठा. रसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ) जब सूर्य सर्वबाह्य मंडल में गमन करके गति करता है तब उत्कर्षिका अठारह मुहूर्त की रात्री होती है एवं जघन्य बारह मुहूर्तप्रमाण का दिवस होता है। जब सूर्य एकसो चौरासी मंडलो में से सर्वबाह्य मंडल में उपसंक्रमण करके माने जाकर के गति करता है माने उस मंडल में परिभ्रमण करता है उस समय उत्तमकाष्ठा प्राप्त माने धनसंक्रान्ति के अन्तमें उत्कर्षिका अर्थात् सर्वाधिक अठारहमुहर्तप्रमाणवाली रात्री होती है तथा जघन्य सर्व लघु बारहमुहूर्त का दिवस એક લાખ આઠ હજાર એજનનું પ્રમાણ મળી જાય છે. આ રીતે અન્ય રથળે પણ એ એ મંડળના દિવસનું પરિમાણ અને પ્રતિમુહૂર્તગતિનું પરિમાણુ વિચારકરીને ત્રરાશિક પદ્ધતિ પ્રમાણે તાપક્ષેત્રના પરિમાણની ભાવના કરીને સમજી લેવું. वे भीश मा ४थना समन्वय ४२वामा मावे छे-(ता जया णं सूरिए सव्वबाहिर मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकटुपत्ता उक्कोसिया अट्ठारस मुहुत्ता राई भवइ जहणिया दुवालसमुहुत्ते दिवसे भवइ) न्यारे सूर्य समाधमणमा मन ४२ छ त्यारे सतापाणी અઢારમુહૂર્ત પ્રમાણની રાત્રી હોય છે અને જઘન્ય બાર મુહૂર્તને દિવસ હોય છે. અર્થાત જ્યારે સૂર્ય એકસેન્ચર્યાશી મંડળમાંના સર્વબાહ્યમંડળમાં ઉપસક્રમણ કરીને અર્થાત્ ત્યાં જઈને ગતિ કરે છે એટલે કે એમડળમાં પરિભ્રમણ કરે છે ત્યારે ઉત્તમકાષ્ઠા પ્રાપ્ત અર્થાત્ ધનસ કાન્તિના અંતભાગમાં ઉત્કૃષ્ટતાવાળી એટલે કે સૌથી મોટી અઢાર મુહુર્ત પ્રમાણવાળી રાત્રી હોય છે અને જઘન્ય એટલે કે નાનામાં નાને બાર મુહૂર્ત પ્રમાણ વાળે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy