SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० २३ द्वितीयप्राभृते तृतीयं प्राभृतप्राभृतम् ३०१ चैकपष्टिधा छित्वा द्वाभ्यां चूर्णिकाभागाभ्याम् ४७०९६४, १ सूर्यश्चक्षुः स्पर्श शीघमागच्छति, तदा खलु दिवसरात्री तथैव, एवं खलु एतेनोपायेन निष्क्रामन् सूर्यस्तस्मादनन्तरात्तदनन्तरं मण्डलान्मण्डलं संक्रामन् संक्रामन् अष्टादश अष्टादश षष्टिभागान् योजनस्य एकै कस्मिन् मण्डले मुहूर्तगतिम् अभिवर्द्धयन् अभिवर्द्धयन् चतुरशीति सातिरेकं योजनानि पुरुषच्छाय निर्वर्द्धयन् निवर्तयन् सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति, तावत् यदा खलु सूर्यः सर्ववाद्यं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्च योजनसहस्राणि त्रीणि च पश्चोत्तराणि योजनशतानि पञ्चदश च षष्टिभागान् योजनस्य ५३०५० एकैकमुहर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहौः 'अष्टभिरेकत्रिंशता योजनशते स्त्रिंशता च षष्टिभागै योजनस्य ३१८३१. सूर्यश्चक्षुः स्पशे शीघ्रमागच्छति, तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रि भवति, जघन्यो द्वादशमुहूत्तों दिवसो भवति, एष खलु प्रथमे षण्मासे, एष खलु प्रथमस्य षण्मासस्य पर्यवसानः, स प्रविशन् सूर्यों द्वितीयं षण्मासम् अयन् प्रथमेऽहोरात्रे बाह्यानन्तरं मण्डलं मण्डलमुपसंक्रम्य चारं चरति, तावत् यदा खलु सूर्यों बाह्यानन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पञ्च पञ्च योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च पष्टिभागान् योजनस्य ५३०४ एकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य एकत्रिंशता योजनसहनै नेवभिश्च पोडशयोजनशते रेकोनचत्वारिंशता पष्टिभागै योजनस्य षष्टिभागं च ३१९१६. एकपष्टिधा छित्वा पष्टिश्चुर्णिका भागान् सूर्यश्चक्षुः स्पर्श शीघ्रमागच्छति, तदा खलु रात्रिंदिवं तथैव । स प्रविशन् सूर्यों द्वितीयेऽहोरात्रे बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि ऊनचत्वारिंशतं च षष्टिभागान् योजनस्य ५३०४० एकैकेन मुहूर्तेन गच्छति, तदा खलु इह गतस्य मनुष्यस्य एकाधिकै त्रिंशता योजनसहनैः एकपञ्चाशता च षष्टिर्भागे योजनस्य ३२१२७९५ षष्टिभागं च एकषष्टिधा छित्वा त्रयोविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुः स्पर्श शीघ्रमागच्छति, रात्रि दिवं तथैव, एवं खलु एतेनोपायेन प्रविशन् सूर्यस्तस्मादनन्तरात तस्मादनन्तरं मण्डलामण्डलं संक्रामन् संक्रामन् अष्टादश अष्टादश षष्टिभागान् योजनस्य एकैकस्मिन् मण्डले मुहर्तगतिं निर्वर्द्धयन् निर्वर्द्धयन् सातिरेकाणि पश्चाशीतिः पञ्चाशीति योजनानि पुरुषच्छायाम् अभिवर्तयन् अभिवर्तयन् सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तावत् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति, तदा खलु पश्च पश्च योजनसहस्राणि द्वे एकपञ्चाशतं योजनशते अष्टात्रिंशतं षष्टिभागान् योजनस्य ५२५१४ एकैकेन मुहूर्तेन गच्छति, तदा खलु इहगतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहौ भ्यां च द्विषष्टाभ्यां योजनशताभ्याम् एकविंशत्या च पष्टिभागै योजनस्य ४७२६२ सूर्यश्चक्षुः स्पर्श शीघ्रमागच्छति, तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्षक: अष्टादशमुहूत्तौ दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति, एष खलु द्वितीयः षण्मासः શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy